SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ १०० ॥ Jain Education Inter नुज्ञा, आदिमानामनु०, अन्तिमानामनु०, सुर्वक्षका० ९ ३ । चतुर्थदिने नि० का० चतुर्थवर्गस्योद्देशः, चतु:पञ्चाशदध्ययनानामादिमानामु०, अन्तिमानामु०, पुनर्वर्गस्य समुद्देशः, आदि० स०, अन्ति० स० पुनर्वर्गस्यानुज्ञा, आदि० अ०, अन्ति० अ०, मुवंक्षका० ९ । ४ । पञ्चमदिने आ० का० पञ्चमवर्गस्योद्देशः द्वात्रिंशदध्ययनानामादि०, अन्ति, पुनर्वर्गस्य समुद्देशः, आदि० अन्ति० पुनर्वर्गस्य अनुज्ञा, आदि० अन्ति० मुवं|क्षका० ९ । ५ । पष्ठदिने निः काल० षष्ठवर्गस्य उद्देशः द्वात्रिंशदध्ययनानामादि० अन्ति० पुनर्वर्गस्य समु देश: आदि० अन्ति० पुनर्वर्गस्य अनुज्ञा, आदि० अन्ति० मुवंक्षका ९ । ६ । सप्तमदिने आ० काल० १ सप्तमवर्गस्य उद्देशः चतुर्णामध्ययनानामादि० शेषं तथैव मुवंक्षका० ९ । ७ । अष्टमदिने नि० का० १ अष्टमअष्टमवर्गस्य उद्देशः चतुर्णामध्ययनानामादिमा० शेषं तथैव मुवंक्षका० ९ । ८ । नवमदिने आ० का० १ नवमवर्गस्योद्देशः अष्टानामध्ययनानामादिमा० शेषं तथैव मुवंक्षका० ९ । ९ । दशमदिने नि० का० दशमवर्ग| स्योद्देशः अष्टानामध्ययनानामादि० शेषं तथैव मुवंक्षका० ९ । १० एकादशदिने आ० काल० १ नन्दी श्रुत| स्कन्धस्य समुद्देशानुज्ञे मुवंक्षका० २ । ११ । द्वादशदिने आ० काल० १ अङ्गसमुद्देशः मुवंक्षका ० १ । १२ । त्रयोदशदिने आ० नन्दी १ काल० १ अङ्गानुज्ञा मुवंक्षका० १ । १३ । इति त्रयोदशभिर्दिनैः ज्ञाताधर्मकथाद्वितीयश्रुतस्कन्धः पूर्यते । द्वितीययन्त्रकन्यासः ॥ इति एवं ज्ञाताधर्मकथायां श्रुतस्कन्धद्वये दि० ३३ नन्दी १ द्वादशं यत्रं दृष्टव्यम् । For Private & Personal Use Only विभागः १ योगोद्वहनविधिः ॥ १०० ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy