SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ AKASEKASAMACHAR ५ कालिका अनागाढयोगाः ॥ उपासकदशाङ्गे एकः श्रुतस्कन्धो दशाध्ययनानि तत्र प्रथम दिने नन्दी १ आ० का० १ उपासकदशाङ्ग उद्देशाः श्रुतस्कन्धोद्देशः प्रथमाध्ययनस्योद्देशसमुद्देशानुज्ञाः मुवंक्षका०५।१। |द्वितीयदिने नि. काल.१ द्वितीयाध्ययनस्यो०३ मुवंक्षका ३ एवं तृतीयादिषु दिनेषु दशपर्यन्तेषु कालेस्तृतीयादिदशपर्यन्तानामध्ययनानामेकान्तरिताचाम्लनिर्विकृतिकैः पूरणम् , मुवंक्षका० ३ सर्वत्र ३ ॥१०॥ एकादशदिने आ० काल०१ श्रुतस्कन्धसमुद्देशः मुवंक्षका०१।११ । द्वादशदिने आ० काल० १ श्रुतस्क-13 न्धानुज्ञा नन्दी १ मुवंक्षका०१।१२। त्रयोदशदिने आ० काल०१ अङ्गसमुद्देशः मुवंक्षका० १।१३ । चतुदेशदिने आ० काल०१ अङ्गसमुद्देशः मुवंक्षका०१।१३। चतुर्दशदिने आ० काल० १ नन्दी १ अङ्गानुज्ञा| मुवंक्षका १।१४ । एवमुपासकदशा दि.१४ नन्दी३ कालिका अनागाढयोगाः ॥ यन्त्रकोयम् ॥ अथ अन्तकृतदशाङ्गे एक एव श्रुतस्कन्धः, तत्राष्टौ वर्गाः तेषु वर्गेषु क्रमाहशाष्ट त्रयोदश षोडश त्रयोदश दशाध्ययनानि । तत्र प्रथमदिने आ० नन्दी १ काल. १ अन्तकृद्दशाङ्गस्योद्देशः श्रुतस्कन्धस्योद्देशः प्रथमवर्गोद्देशः। दशानामध्ययनानामादिमानामुद्देश. अन्तिमानामहेशः प्रथमवर्गस्य समुद्देशः आदिमानामुद्देशः अन्ति|मानां समुद्देशः प्रथमवर्गस्यानुज्ञा आदिमानामनुज्ञा अन्तिमानामनुज्ञा । मुख० ११ वन्द० ११ क्षमा० ११| कायो०११।१। द्वितीयदिने निकाल. १ द्वितीयवर्गस्योद्देशः अष्टानामध्ययनानामादि० शेषं तथैव १ त्रयोदशं यत्रं द्रष्टव्यम्। %%%9CCCCCRAC-C Jain Education a l For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy