Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 215
________________ ALSCRECORENCESC आचार- द्वितीयवर्गस्य समुद्देशः आदि० शेषं तथैव । द्वितीयवर्गस्यानुज्ञा आदि० शेषं तथैव । मुवंक्षका० ९।२।विभागः १ दिनकरः तृतीयदिने आ० काल०१ तृतीयाध्ययनस्योद्देशः त्रयोदशानामध्ययनानामादि० तृतीयवर्गस्य समु० आदित योगोदह शेषं तथैव मुवंक्षका०९।३। चतुर्थदिने नि० काल० १ चतुर्थवर्गस्योद्देशः दशानामध्ययनानामादि० शेषं ॥१०१॥ नविधिः तथैव । पुनश्चतुर्थवर्गस्य समुद्देशः आदि० शेषं तथैव, पुनश्चतुर्थवर्गस्यस० आदि० शेषं तथैव, पुनश्चतुर्थवर्गस्यानुज्ञा आदि० शेषं तथैव, मुवंक्षका०९।४। पञ्चमदिने आ० काल०१ पश्चमवर्गस्योद्देशः दशानामध्ययनानामादिमानामु० अन्तिमानामु० पञ्चमवर्गस्यस० आदि० शेषं तथैव पञ्चमवर्गस्यानुज्ञा आदि० शेषं तथैव मुवंक्षका०९।५। षष्टदिने नि० काल.१ षष्ठवर्गस्योद्देशः षोडशानामध्ययनानामादि० शेषं पूर्ववत् मुवंक्षका०९।६। सप्तमदिने आ० काल० १ ससमवर्गस्योद्देशः त्रयोदशानामध्ययनानामादि० शेषं पूर्ववत् मुवंक्षका०९।७। अष्टमदिने नि० काल० १ अष्टमवर्गस्योद्देशः दशानामध्ययनानामादि० शेषं पूर्ववत् मुवंक्षका०९।८। नवमदिने आ० काल: १ श्रुतस्कन्धसमुद्देशः मुवंक्षका० १।९। दशमदिने आ० नन्दी 8|काल०१ श्रुतस्कन्धानुज्ञा मुवंक्षका०१।१०। एकादशदिने आ० काल०१ अङ्गसमुद्देशः मुवंक्षका० ॥११॥ द्वादशदिने आ० नन्दी १ काल० १ अङ्गानुज्ञा मुवंक्षका०१।१२। एवमन्तकृद्दशाङ्गे दि० १२ नन्दी ३ का-12 Pालिका आगाढयोगाः। यत्रकन्यासः। अनुत्तरोपपातिकदशाङ्कः एकः श्रुतस्कन्धः त्रयो वर्गाः क्रमात् दश १ चतुर्दशं यत्रं दृष्टव्यम् । -SCRECCANCESCE ॥१०१॥ COR Jan Education inte For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310