Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचार
दिनकरः ॥ ११३ ॥
Jain Education Interna
घोषणामार्गण तोषणादिकर्म श्राद्धैर्विधीयते । अयं लोकव्यवहारः, पदस्थापनानन्तरं च श्राद्धैः सगृहभोजनवाराः सङ्घार्चनादिकर्म विधीयते । एतत्कर्मद्वयं शोभानिमित्तं श्राद्धानां पुण्यवृद्ध्यर्थं च । मूलविधिस्त्वयं । तत्र लग्नदिनात् प्रथमे दिने सन्ध्यायां गुरुः सदशवस्त्रमयं आचारवेषं खड्गाङ्कितस्फुरमध्ये निधाय गणिविद्यया इति मन्त्रयेत् निशि संस्थापयेच्च । सर्वश्राद्धाश्च वेषसमीपे गीतवाद्यादिमहोत्सवैश्च जागरणं कुर्वन्ति । ततो लग्नदिने भविष्यदाचार्यः कृतलोचो ब्राह्मे मुहूर्ते काष्ठग्रहणं करोति स्वाध्यायं प्रस्थापयति च । अत्रत्यं करणीयं कर्म भगवतीप्रत्यक्षभाषितं पत्रान्तरे लिखितमस्ति । निषद्यास्थापनं सिंहासनेनैव पूर्यते । ततः आ| सन्ने लग्नावसरे प्रतिलेखितभूमौ कम्बलादि प्रतिलिख्य द्वे निषद्ये क्रियेते । ते च निषद्ये संघट्टा अक्षयोग्यं गुरुयोग्यं च स्थाप्येते । ततो गुरुरेकत्र निषद्यायां अक्षग्रन्थि स्थापयति । द्वितीयनिषद्यायां स्वयमुपविशति । ततो भविष्यदाचार्यः चोलपट्टमुखवस्त्रिकारजोहरणमात्रधारी गुरोरग्रे क्षमाश्रमणपूर्व भणति “भगवत्याभाइयकालं पवेएमि" गुरुः कथयति "पवेएहि" पुनः शिष्यः क्षमाश्रमणपूर्व भणति “भगवत्याभाइयकालं पवे| इअं" गुरुः कथयति "पवेइअं खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं गुरुगुणेहिं बुढाहिं नित्थारगपारगो होहि" ततः शिष्यो गुर्वग्रे वन्दित्वा मुखवस्त्रिकां प्रतिलेखयति । ततो गुरुः शिष्यश्च द्वावपि स्थापनाचार्य पुरो द्वादशावर्तवन्दनं दत्वा, शिष्यः क्षमाश्रमणपूर्वं भणति “भगवन् सज्झायं पठवेमि” ततो गुरुशिष्यावपि स्वाध्यायं प्रस्थापयतः पूर्ववत् । ततो द्वावपि "सज्झायपट्टवत्थं करेमि काउस्सग्गं अन्नत्थ उ०
For Private & Personal Use Only
विभागः १ आचार्यप
दस्थापन०
॥ ११३ ॥
www.jainelibrary.org

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310