Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचारदिनकरः
॥११७॥
-SCREENS
एका पानस्य द्वितीया भोजनस्य २ तृतीया त्रैमासिकी तथैव, तत्र तिस्रो दत्तयः, द्वे भोजनस्य एका पानस्य, विभागः१ अथवा द्वे पानस्य एका भोजनस्य, मासत्रयमेव ३ चतुर्थी चातुर्मासिकी, मासचतुष्टयमित्थमेव, तत्र चतस्रो
प्रतिमोदत्तयः, द्वे पानस्य द्वे भोजनस्य ४ पञ्चमी प्रतिमा पाश्चमासिकी, पञ्चमासान् यावत्तथैव, तत्र पञ्च दत्तयः, द्वहन तिस्रो भोजनस्य द्वे पानकस्य, अथवा द्वे भोजनस्य तिस्रः पानकस्य ५ षष्ठी प्रतिमा पाण्मासिकी षण्मासान् यावत्तथैव, तत्र षड् दत्तयः, तिस्रो भोजनस्य तिस्रः पानस्य ६ सप्तमी प्रतिमा साप्तमासिकी, सप्तमासान यावत्तथैव, तत्र सप्त दत्तयः, चतस्रो भोजनस्य तिस्रः पानस्य, अथवा चतस्रः पानस्य तिस्रो भोजनस्य ७ एतासु सप्तखपि प्रतिमासु उक्तदत्तीनां नूनं ग्रहणं विधेयं, न प्राणान्तेप्यधिकदत्तिग्रहणम् । उक्तदत्तीनाम-18 लाभे संतोष एव इति सप्त प्रतिमाः, तत्र अष्टमी प्रतिमा सप्ताहोरात्राणि पूर्वमेकभक्तं, प्रथमदिने द्वितीयदिने अपानकोपवासः, तृतीये एकभक्तं, चतुर्थे अपानकोपवासः, पञ्चमे एकभक्तं, षष्ठे अपानकोपवासः, सप्तमे एकभक्तम्, इति चतुर्थत्रयतपसा समाप्यते । तत्रैकभक्तेज्झितभिक्षाग्रहणं, सप्ताहोरात्रं सर्वपरीषहोपस
सहः कायोत्सर्गोत्तानासनस्थो निष्पकम्पो गमयेत् । भिक्षाग्रहणवर्जितं सदैव प्रतिमासु कायोत्सर्गसंलीनतायुतउक्तासनकारी तिष्ठेत् इत्यष्टमी प्रतिमा ८ नवमी प्रतिमापि सप्ताहोरात्राणि, तत्र तपश्चरणमष्टमी | |११७॥ प्रतिमावत् तत्र सप्ताहोरात्रमुत्कटिकासनदण्डासनयुतस्तिष्ठेत् इति नवमी ९ दशमी प्रतिमा सप्ताहोरावाणि, तपोऽष्टमीप्रतिमावत्परा, तत्र सदैव गोदोहिकासनवीरासनकुञ्जकासनस्थितिः इति दशमी १० एका
HORG
Jain Education Internet
For Private & Personal Use Only
Paw.jainelibrary.org

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310