________________
आचारदिनकरः
॥११७॥
-SCREENS
एका पानस्य द्वितीया भोजनस्य २ तृतीया त्रैमासिकी तथैव, तत्र तिस्रो दत्तयः, द्वे भोजनस्य एका पानस्य, विभागः१ अथवा द्वे पानस्य एका भोजनस्य, मासत्रयमेव ३ चतुर्थी चातुर्मासिकी, मासचतुष्टयमित्थमेव, तत्र चतस्रो
प्रतिमोदत्तयः, द्वे पानस्य द्वे भोजनस्य ४ पञ्चमी प्रतिमा पाश्चमासिकी, पञ्चमासान् यावत्तथैव, तत्र पञ्च दत्तयः, द्वहन तिस्रो भोजनस्य द्वे पानकस्य, अथवा द्वे भोजनस्य तिस्रः पानकस्य ५ षष्ठी प्रतिमा पाण्मासिकी षण्मासान् यावत्तथैव, तत्र षड् दत्तयः, तिस्रो भोजनस्य तिस्रः पानस्य ६ सप्तमी प्रतिमा साप्तमासिकी, सप्तमासान यावत्तथैव, तत्र सप्त दत्तयः, चतस्रो भोजनस्य तिस्रः पानस्य, अथवा चतस्रः पानस्य तिस्रो भोजनस्य ७ एतासु सप्तखपि प्रतिमासु उक्तदत्तीनां नूनं ग्रहणं विधेयं, न प्राणान्तेप्यधिकदत्तिग्रहणम् । उक्तदत्तीनाम-18 लाभे संतोष एव इति सप्त प्रतिमाः, तत्र अष्टमी प्रतिमा सप्ताहोरात्राणि पूर्वमेकभक्तं, प्रथमदिने द्वितीयदिने अपानकोपवासः, तृतीये एकभक्तं, चतुर्थे अपानकोपवासः, पञ्चमे एकभक्तं, षष्ठे अपानकोपवासः, सप्तमे एकभक्तम्, इति चतुर्थत्रयतपसा समाप्यते । तत्रैकभक्तेज्झितभिक्षाग्रहणं, सप्ताहोरात्रं सर्वपरीषहोपस
सहः कायोत्सर्गोत्तानासनस्थो निष्पकम्पो गमयेत् । भिक्षाग्रहणवर्जितं सदैव प्रतिमासु कायोत्सर्गसंलीनतायुतउक्तासनकारी तिष्ठेत् इत्यष्टमी प्रतिमा ८ नवमी प्रतिमापि सप्ताहोरात्राणि, तत्र तपश्चरणमष्टमी | |११७॥ प्रतिमावत् तत्र सप्ताहोरात्रमुत्कटिकासनदण्डासनयुतस्तिष्ठेत् इति नवमी ९ दशमी प्रतिमा सप्ताहोरावाणि, तपोऽष्टमीप्रतिमावत्परा, तत्र सदैव गोदोहिकासनवीरासनकुञ्जकासनस्थितिः इति दशमी १० एका
HORG
Jain Education Internet
For Private & Personal Use Only
Paw.jainelibrary.org