________________
दशी प्रतिमा अहोरात्रिकी तत्र पानवर्जितमुपवासद्वयं व्याघ्राश्चितपाणिपादस्थितिः इत्येकादशी ११ द्वादशी प्रतिमैकरात्रिकी, तत्र पानवर्जितमुपवासत्रयं, तत्र निर्निमेषनयनो व्याघ्राञ्चितपाणिपादस्तिष्ठेत् १२ इति यतिप्रतिमाद्वादशकम् । सर्वास्वपि प्रतिमासु सर्वगच्छ परित्याग इत्यादिचर्या सर्वप्रतिमासु सदृशी, भिन्नभिनोक्ताः प्रत्येकं प्रतिमासु तथैव चर्या विधेयाः । “द्रव्यक्षेत्रकालभावान् दृष्ट्वा मुनिरनामयः । प्रतिमा पूर्वसमये करोतिस्म नचाधुना ॥१॥” द्वादशस्खपि यतिप्रतिमासु सर्वदिनसंख्या मास २८ दिन २६ तत्र तपः संख्यादत्ति ८४० उपवास २६ एकभक्त २८॥ इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे प्रतिमोहनकीर्तनो नाम पड़िशतितम उदयः ॥ २६॥
OMGMT+
SAMACHAM
AAKARANASANCHAR
१ एकैकांभोजनेपाने दत्तिं गृह्णात्यसौमुनिः यावन्मासंतत्रपूर्णे मासेगच्छेविशेत्पुनः १ एवंसदत्तेर्मासस्य वृद्धिमेकैकशोकरोत् तावद्यावदिवंसप्तमासैरजनिसप्तमी २ एकांतरोपवासैश्च विहितावाम्लपारणैः पानाहारोशितेमा-दहिरुत्तानशायिना ३ निःप्रकंपेनसर्वेपि सर्गवर्गसहिष्णुना अष्टमीप्रतिमासप्ता-होरात्रैविदधेमुना ४ युग्मं इत्थं निष्ठागरिष्ठेन प्रतिमासप्तमिर्दिनैः उत्कविकासनस्थेन तेनतेनेनवम्यपि ५ एवंसप्तदिनरेव दशमीप्रतिमामुना चक्रेवीरासनस्थेन सङ्ग्यानस्थिरचेतसा ६ कृत्वाषष्ठमहोरात्र उवलंबितपाणिना स्थित्वावीरासनेचक्रे प्रतिमैकादशीशुभा - कृरवाष्टममसंकोच्य पादौलंबकरःस्थिरः वक्रेमुक्तिशिलादृष्टि द्वादशीमेकरात्रिकी ८ द्वादशी-प्रतिमैकरात्रे इति पुस्तकान्तरेऽधिकः पाठः ।
Jain Education Internat
For Private & Personal use only
jainelibrary.org