SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 1662-564 आचार दिनकरः ॥११८॥ सप्तविंशतितम उदयः। विभागः१ अथ व्रतिनीव्रतदानविधिः । तिनी तदानवि० तत्र विंशतिः स्त्रियो व्रतं नार्हन्ति, तासु अष्टादशभिदोषैर्यैः पुरुषा व्रतं नाईन्ति त एव दोषाः अष्टादश द्र गुर्विणी बालवत्सा चेति स्त्रीणां व्रतोपघातकरा दोषा विंशतिः, विंशतिदोषवर्जितां स्त्रियं दीक्षयेत् । कुमारी वा भुक्तभोगां विरक्तां वा यथायोगेन पतिपुत्रपितृबन्धुभिरनुज्ञातां स्त्रियं दीक्षमाणस्य गुरोः संयमाव्यवच्छेदः साधुवादश्च । यदुक्तमागमे-"पुरिसो अणणुन्नाओ अम्मापि अराइएहि नियसत्ते । इच्छाओ दिक्खग्ग-15 हणं पुरिसाणं न परतंतत्तं ॥१॥ इत्थी पुण परतंता अणगुन्नाया पियापईहिपि । पुन्नाइ अणाएसा न जुग्गा, दिक्खगहणंमि ॥२॥” इति सर्वानुमतायाः स्त्रिया व्रतदानं कार्यम् । तस्य च विधिः । सर्वोपि मुनिव्रतदानसदृश एव नवरम् । उपनयनं शिखासूत्रापनयनं गुरुकरेण वेषदानं नास्ति । वेषदानमन्यव्रतिनीकरण, शेषं यतिव्रतदानवत् ॥ इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे तिनीबतदान कीतनो नाम सप्तविंशतितम उदयः ॥ २७ ॥ AR ॥११८॥ H For Private &Personal use Only Jain Education Intern w.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy