________________
1662-564
आचार
दिनकरः
॥११८॥
सप्तविंशतितम उदयः।
विभागः१ अथ व्रतिनीव्रतदानविधिः ।
तिनी
तदानवि० तत्र विंशतिः स्त्रियो व्रतं नार्हन्ति, तासु अष्टादशभिदोषैर्यैः पुरुषा व्रतं नाईन्ति त एव दोषाः अष्टादश द्र गुर्विणी बालवत्सा चेति स्त्रीणां व्रतोपघातकरा दोषा विंशतिः, विंशतिदोषवर्जितां स्त्रियं दीक्षयेत् । कुमारी
वा भुक्तभोगां विरक्तां वा यथायोगेन पतिपुत्रपितृबन्धुभिरनुज्ञातां स्त्रियं दीक्षमाणस्य गुरोः संयमाव्यवच्छेदः साधुवादश्च । यदुक्तमागमे-"पुरिसो अणणुन्नाओ अम्मापि अराइएहि नियसत्ते । इच्छाओ दिक्खग्ग-15 हणं पुरिसाणं न परतंतत्तं ॥१॥ इत्थी पुण परतंता अणगुन्नाया पियापईहिपि । पुन्नाइ अणाएसा न जुग्गा, दिक्खगहणंमि ॥२॥” इति सर्वानुमतायाः स्त्रिया व्रतदानं कार्यम् । तस्य च विधिः । सर्वोपि मुनिव्रतदानसदृश एव नवरम् । उपनयनं शिखासूत्रापनयनं गुरुकरेण वेषदानं नास्ति । वेषदानमन्यव्रतिनीकरण, शेषं यतिव्रतदानवत् ॥ इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे तिनीबतदान कीतनो नाम सप्तविंशतितम उदयः ॥ २७ ॥
AR
॥११८॥
H
For Private &Personal use Only
Jain Education Intern
w.jainelibrary.org