Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 231
________________ आचार दिनकरः ॥ १०९ ॥ Jain Education Inter नाए अहमी चउद्दसीसु अंबीलं कीरइति महानिसीहे विही अज्झयणं १ नव ३ सोलस ३ सोलस ४ बारस ५ चक्क ६ छ ७ वीसा ८ अट्ठज्झयणुदेसा तेसीइ महानिस्सीहस्सा ॥ १ ॥ यत्र केन्यासः ॥ एवं विवाह प्रज्ञप्तिपञ्चमाङ्गयोगेषु सप्तसप्तति दिनानि सप्तति कालाश्च पूर्यन्ते । शेषाणि नवोत्तरशतदिनानि विना कालै* विना वन्दनकक्षमाश्रमणकायोत्सर्गादिकर्मभिः संघट्टोक्तमानप्रत्याख्याननिर्विकृतिकादिमुखवस्त्रिकावन्दनकै| रेवोद्देशादिवर्जितानि पूर्यन्ते । गोशालानन्तरं अष्टमीचतुर्दशीदिनयोः आचाम्लं शेषदिनेषु निर्विकृतिकानि षण्मासाः षदिवसपर्यन्तम् । एकोनपञ्चाशद्दिनानन्तरं षडशीत्युत्तरशतदिनानि यावदायुक्तपानकं भगव तीयोगेषु षडशीत्युत्तरशतदिनानि यावत् सर्वत्र भवति । संघट्टा कालिकयोगेषु निश्चिता एव । इति भगवत्यां गणियोगविधिः । अत्र मास ६ दिन ६ सर्वदिन १८६ काल ७७ नन्दी २ कालिका आगाढयोगाः । अत्र च सर्वयोगेषु अध्ययनवर्गशत उद्देशसमुद्देशानन्तरं तेषामध्ययनोद्देशादीनामुद्देशसमुद्देशानुज्ञाः कथिताः । इयं युक्तिरस्मत्पूर्वगुरूणां सिद्धान्ताम्बुधिपारगाणां श्रीजगत्तिलकसूरिपादानामुपदेशात् । अस्मद्गुर्वाचरणाच्च पूर्व सामाचारीषु पुनरुद्देशाध्ययनानामनुज्ञापनानन्तरं वर्गाध्ययनशतादीनामनुज्ञाः । ततः स्याद्वादशालिनि | जिनमते नोभयत्रापि दोषः । स्वगुरुसंप्रदाय एव प्रमाणीकार्यः । तथा च योगोद्वहने क्रियमाणे तिथिक्षय- १ वृद्ध्योरौदयिक्येव तिथिर्ग्राह्या । संघहायुक्तमानकालखाध्यायप्रतिक्रमणप्रत्याख्यानादिक्रियाभङ्गे वान्तरो ॥ १०९ ॥ १ एकविंशतितमं यत्रं द्रष्टव्यम् । For Private & Personal Use Only विभागः १ योगोद्वहनविधिः www.jainelibrary.org

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310