________________
आचार
दिनकरः
॥ १०९ ॥
Jain Education Inter
नाए अहमी चउद्दसीसु अंबीलं कीरइति महानिसीहे विही अज्झयणं १ नव ३ सोलस ३ सोलस ४ बारस ५ चक्क ६ छ ७ वीसा ८ अट्ठज्झयणुदेसा तेसीइ महानिस्सीहस्सा ॥ १ ॥ यत्र केन्यासः ॥ एवं विवाह प्रज्ञप्तिपञ्चमाङ्गयोगेषु सप्तसप्तति दिनानि सप्तति कालाश्च पूर्यन्ते । शेषाणि नवोत्तरशतदिनानि विना कालै* विना वन्दनकक्षमाश्रमणकायोत्सर्गादिकर्मभिः संघट्टोक्तमानप्रत्याख्याननिर्विकृतिकादिमुखवस्त्रिकावन्दनकै| रेवोद्देशादिवर्जितानि पूर्यन्ते । गोशालानन्तरं अष्टमीचतुर्दशीदिनयोः आचाम्लं शेषदिनेषु निर्विकृतिकानि षण्मासाः षदिवसपर्यन्तम् । एकोनपञ्चाशद्दिनानन्तरं षडशीत्युत्तरशतदिनानि यावदायुक्तपानकं भगव तीयोगेषु षडशीत्युत्तरशतदिनानि यावत् सर्वत्र भवति । संघट्टा कालिकयोगेषु निश्चिता एव । इति भगवत्यां गणियोगविधिः । अत्र मास ६ दिन ६ सर्वदिन १८६ काल ७७ नन्दी २ कालिका आगाढयोगाः । अत्र च सर्वयोगेषु अध्ययनवर्गशत उद्देशसमुद्देशानन्तरं तेषामध्ययनोद्देशादीनामुद्देशसमुद्देशानुज्ञाः कथिताः । इयं युक्तिरस्मत्पूर्वगुरूणां सिद्धान्ताम्बुधिपारगाणां श्रीजगत्तिलकसूरिपादानामुपदेशात् । अस्मद्गुर्वाचरणाच्च पूर्व सामाचारीषु पुनरुद्देशाध्ययनानामनुज्ञापनानन्तरं वर्गाध्ययनशतादीनामनुज्ञाः । ततः स्याद्वादशालिनि | जिनमते नोभयत्रापि दोषः । स्वगुरुसंप्रदाय एव प्रमाणीकार्यः । तथा च योगोद्वहने क्रियमाणे तिथिक्षय- १ वृद्ध्योरौदयिक्येव तिथिर्ग्राह्या । संघहायुक्तमानकालखाध्यायप्रतिक्रमणप्रत्याख्यानादिक्रियाभङ्गे वान्तरो
॥ १०९ ॥
१ एकविंशतितमं यत्रं द्रष्टव्यम् ।
For Private & Personal Use Only
विभागः १
योगोद्वहनविधिः
www.jainelibrary.org