________________
गोद्गमाकालमलोत्सर्गदेशविदुरपलायनप्रभृत्युपद्रवेषु भग्नदिनानि योगोद्वहने परिपूर्णे तयैव रीत्या पूरणीयानि योगोद्वहनकालसंख्या यथा-आवश्यके दिन ८ दशवैकालिके दिन १५ मण्डलिप्रवेशे दिन ७ उत्तराध्ययने दिन २८ आचाराङ्गे दिन ५० स्थानाङ्गे दिन १८ समवायाङ्गे दिन ३ निशीथे दिन १० कल्पव्यवहारदशाश्रुतस्कन्धेषु दिन २० सूत्रकृते दिन ३० भगवत्यने दिन १८६ ज्ञाताधर्मकथाङ्गे दिन ३३ उपासकदशाओं |दिन २० निरयावलिकोपाङ्गे दिन ७ अन्तकृद्दशाङ्गे दिन १२ अनुत्तरोपपातिकदशाङ्गे दिन ७ उपपातिके दिन द| राजप्रश्रेणिके दिन ३ जीवाभिगमे दिन ३ प्रज्ञापनायां दिन ३ सूर्यप्रज्ञप्तौ दिन ३ जम्बूद्वीपप्रज्ञप्तौ दिन
३ चन्द्रप्रज्ञप्तौ दिन ३ प्रश्नव्याकरणाने दिन १४ विपाकश्रुते दिन २४ महानिशीथे दिन ४५ जीतकल्पे दिन १ पञ्चकल्पे दिन १ एवं दिन ५६१ एतेषां मासा गणने मास १८ दिन २१ इति सर्वयोगदिनमाससंख्या ।। | इत्याचार्यश्रीवर्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायने योगोद्वहनकीर्तनो नाम एकविंशतितम उदयः॥
द्वाविंशतितम उदयः।
अथ वाचनाग्रहणविधिः। स यथा वाचना) मुनिर्यथा । गुरुभक्तः क्षमावांश्च कृतयोगो निरामयः । प्रज्ञावानष्टभिश्चैव शुद्धैवुद्धि१ अत्र सर्वत्र दिनेत्यविभक्तिकमस्ति दिनं दिनानि मासः मासा इति वा यथासंभवं सविभक्तिकन्तु स्वयमुन्नेयम् ।
LAMMARCHC0-900-40
Jan Education Interna
For Private & Personal Use Only
S
w.jainelibrary.org