Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचार
दिनकरः
॥ १११ ॥
Jain Education Inter
कहावणियं वासक्खेवं करेह चेहयाई च वंदावेह" उभौ पूर्ववत् । वर्द्धमानस्तुतिभिश्चैत्यवन्दनं कुरुतः, श्रुत| शान्तिक्षेत्रभुवनशासन वैयावृत्यकरदेवतास्तुतिकथनं पूर्ववत् । ततः शक्रस्तवपाठभणनं, अर्हणादिस्तोत्रकथनं, जयवीयरायजगगुरुगाथापठनं, मुखवस्त्रिकाप्रतिलेखनं, द्वादशावर्तवन्दनकं, ततः शिष्यः क्षमाश्रमणं दत्वा भणति । " इच्छाकारेण तुम्भे अह्मं वायणादाणं तवाह अणुन्नं दिसाय अणुन्नं अणुजाणह” गुरुः कथयति " अणुजाणामि" शेषं षट्क्षमाश्रमणदानादि गुरुवचनादि तथैव । ततो “वायणादाण तवाणुन्ना दिसागुन्ना अणुजाणावणिअं करेमि काउस्सग्गं अन्नत्थ जाव अप्पाणं वो०" कायोत्सर्गः चतुर्विंशतिस्तवचिन्तनं । | मुखेन चतुर्विंशतिस्तव भणनं, ततो गुरुः शिष्यकर्णे वासक्षेपपूर्वकं वर्द्धमानविद्यां त्रिर्ददाति । सर्वावधिप्रभृ| तिमध्यगतलब्धिगतपदचतुष्टयं विहाय शिष्यः सम्यगवधारयति । ततो गुरुः शिष्यशिरसि वासक्षेपं कुर्वन् | भणति " जाओसि वायणायरिओ वायणादाणं तवाणुन्नं दिसाणुन्नं विहिणा अणुजाणामि । ततः एकवेलं लघुनन्दीभणनं, नन्दीपठनान्ते गुरुर्भणति "इमं पुणं पट्टवणं पडुच्च अमुगस्स साहुस्स वायणादाणाइ अणुन्ना नंदी पवह" इति भणन् शिष्यशिरसि गुरुर्वासान् क्षिपति । वासाभिमन्त्रणं वर्द्धमानविद्यया साधुसाध्यादिभ्यो वासदानम्, “अमुगो वायणायरिओ जाओत्ति" वदन्तः सर्वेपि गुरुणा सह वाचनाचार्यशिरसि वासक्षेपं कुर्वन्ति । ततो वाचनाचार्यो गुरुणा समं समवसरणं त्रिःप्रदक्षिणीकरोति । पुनः केवलं गुरुः त्रिः | प्रदक्षिणी करोति । एककम्बलोपर्युपविष्टो वाचनाचार्यो देशनां करोति । ततः सर्वसङ्घप्रत्यक्षं गच्छप्रत्यक्षं
For Private & Personal Use Only
विभागः १
वाचनानुज्ञाविधिः
॥ १११ ॥
www.jainelibrary.org

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310