SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ १११ ॥ Jain Education Inter कहावणियं वासक्खेवं करेह चेहयाई च वंदावेह" उभौ पूर्ववत् । वर्द्धमानस्तुतिभिश्चैत्यवन्दनं कुरुतः, श्रुत| शान्तिक्षेत्रभुवनशासन वैयावृत्यकरदेवतास्तुतिकथनं पूर्ववत् । ततः शक्रस्तवपाठभणनं, अर्हणादिस्तोत्रकथनं, जयवीयरायजगगुरुगाथापठनं, मुखवस्त्रिकाप्रतिलेखनं, द्वादशावर्तवन्दनकं, ततः शिष्यः क्षमाश्रमणं दत्वा भणति । " इच्छाकारेण तुम्भे अह्मं वायणादाणं तवाह अणुन्नं दिसाय अणुन्नं अणुजाणह” गुरुः कथयति " अणुजाणामि" शेषं षट्क्षमाश्रमणदानादि गुरुवचनादि तथैव । ततो “वायणादाण तवाणुन्ना दिसागुन्ना अणुजाणावणिअं करेमि काउस्सग्गं अन्नत्थ जाव अप्पाणं वो०" कायोत्सर्गः चतुर्विंशतिस्तवचिन्तनं । | मुखेन चतुर्विंशतिस्तव भणनं, ततो गुरुः शिष्यकर्णे वासक्षेपपूर्वकं वर्द्धमानविद्यां त्रिर्ददाति । सर्वावधिप्रभृ| तिमध्यगतलब्धिगतपदचतुष्टयं विहाय शिष्यः सम्यगवधारयति । ततो गुरुः शिष्यशिरसि वासक्षेपं कुर्वन् | भणति " जाओसि वायणायरिओ वायणादाणं तवाणुन्नं दिसाणुन्नं विहिणा अणुजाणामि । ततः एकवेलं लघुनन्दीभणनं, नन्दीपठनान्ते गुरुर्भणति "इमं पुणं पट्टवणं पडुच्च अमुगस्स साहुस्स वायणादाणाइ अणुन्ना नंदी पवह" इति भणन् शिष्यशिरसि गुरुर्वासान् क्षिपति । वासाभिमन्त्रणं वर्द्धमानविद्यया साधुसाध्यादिभ्यो वासदानम्, “अमुगो वायणायरिओ जाओत्ति" वदन्तः सर्वेपि गुरुणा सह वाचनाचार्यशिरसि वासक्षेपं कुर्वन्ति । ततो वाचनाचार्यो गुरुणा समं समवसरणं त्रिःप्रदक्षिणीकरोति । पुनः केवलं गुरुः त्रिः | प्रदक्षिणी करोति । एककम्बलोपर्युपविष्टो वाचनाचार्यो देशनां करोति । ततः सर्वसङ्घप्रत्यक्षं गच्छप्रत्यक्षं For Private & Personal Use Only विभागः १ वाचनानुज्ञाविधिः ॥ १११ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy