________________
CAMERASACRO
वाचनाग्रहणानन्तरं गुरुणा सह स्वाध्यायप्रस्थापना, ततः "अणओगस्स पडिकमणत्थं करेमि काउस्सग्गं अन्नत्थ० जाव अप्पाणं." कायोत्सर्गः नमस्कारचिन्तनं नमस्कारभणनं ततो वाचनाक्रमे विधीयमाने संघद्या चाम्लादि न किमपि । साधुभिः सर्वदा दिनकृत्यमेव विधेयं, प्राभातिककालखाध्यायप्रस्थापनद्वयानुयोगकायोत्सर्गः वाचनाग्रहणं यावत् प्रत्यहं विधेया । इत्याचार्यश्रीव मानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायने वाचनाग्रहणकीर्तनो नाम द्वाविंशतितम उदयः॥
त्रयोविंशतितम उदयः।
अथ वाचनानुज्ञाविधिः। I स यथा। वाचनानुज्ञाशब्देन वाचनाचार्यपदस्थापना उच्यते, तल्लक्षणं यथा “कृतयोगश्च गीतार्थों वाचनारचितश्रमः । सर्वैर्गुरुगुणैर्युक्तो वाचनाचार्य इप्यते ॥ १॥” गुरुः ईदृशं शिष्यं वाचनाचार्यपदे समारोपयेत् । तत्र आचार्यपदस्थापनायोगे तिथिवारक्षलग्ने गुरुः कृतविशिष्टवेषः कृतलोचं कृताचाम्लं शिष्यं निजपार्श्वमानयेत् । ततः उत्थापनावत् समवसरणादिरचनं विधाय शिष्यः समवसरणस्य प्रदक्षिणात्रयं दापयेत् । ततः शिष्यो गुरुः पुरः क्षमाश्रमणपूर्व भणति “इच्छाकारेण तुज्झे अह्म वायणा अनुज्ञापया रोवणियं नंदि
SCRISRO
Jan Education inte
For Private & Personal Use Only
C
row.iainelibrary.org