________________
व्रतदानं नन्दीकरणं योगोद्वहनं वाचनादानं तपोविधानं दिगाद्यनुज्ञां श्राद्धानां व्रतारोपं आराधनां साधुश्राद्धानां प्रतिष्ठाशान्तिक पौष्टिकमनुजानाति । वाचनाचार्यादिपदस्थापनानन्तरं मन्त्राराधनार्थ गुरुः संभिनवलयं वर्द्धमानविद्यापटं वाचनाचार्याय ददाति । वाचनाचार्यः इच्छंति कृत्वा गृह्णाति । ततो वाचनाचार्यो गुरुं ज्येष्ठसाधूंश्च वन्दते ॥ इति वाचनाचार्यपदविधिः यथा राज्यस्थितौ राजा १ युव०२ मन्त्री ३ सेनापतिः | ४ श्रेष्ठः श्राद्धाः महोत्सवं कुर्वन्ति । सामान्यसाधोर्गिणानुज्ञादानेप्ययमेव विधिः नवरं, गणमुख्यतादाने |
"वायणायरिओ जाओसि” इति गुरुवचनं नास्ति । नन्दीपठनं मन्त्रवर्द्धमानविद्यादानं पटदानं आसनदानं हेच नास्ति । गणोत्तमपदमपि गुरुगुणयुतस्य भवति ॥ इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिध
मर्मोत्तरायणे वाचनानुज्ञाकीर्तनो नाम त्रयोविंशतितम उदयः ॥ २३ ॥
AK-44-h-MANAKAMANACT
चतुर्विंशतितम उदयः।
अथोपाध्यायपदस्थापनविधिः। स यथा। आचार्यपदस्थापनविधिस्तथैव अयं किल विशेषः । उपाध्यायपदे अक्षमुष्टिवलयादि नास्ति, गुरुः १ अयं पाठो मूलपुस्तके नास्ति ।
Jan Education Internal
For Private & Personal Use Only
www.jainelibrary.org