Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 223
________________ आचारदिनकरः विभागः१ योगोद्वहः नविधिः CACANCSCORCAMGACANCSCACA नवमदशमयोरु०३ मुवंक्षका०६।३८ । एकोनचत्वारिंशत्तमदिने आ० काल० १ एकादशद्वादशयोरुद्देशयोरु०३ मुवंक्षका०६।३९। चत्वारिंशत्तमदिने आ० काल०१ त्रयोदशचतुर्दशयोरुद्देशयोरु० मुवंक्षका ६।४ । एकचत्वारिंशत्तमदिने आ० काल०१ पश्चदशषोडशयोरुद्देशयोरु० मुवंक्षका०६।४१ । द्विचत्वारिंशत्तमदिने आ० काल०१ सप्तदशाष्टादशयोरुद्देशयोरु० ३ मुर्वक्षका० ६।४२। त्रिचत्वारिंशत्तमदिने आ० काल०१ एकोनविंशतितमविंशतितमयोरुद्देशयोरु० ३ अष्टमाध्ययनस्य समुद्देशानुज्ञे च मुवंक्षका० ८।४३ । चतुश्चत्वारिंशत्तमदिने आ० काल०१ श्रुतस्कन्धसमुद्देशः मुवंक्षका. १।४४। पञ्चचत्वारिंशत्तमदिने आ० काल०१ नन्दी १ श्रुतस्कन्धानुज्ञा मु०११क्ष०१ का १।४५। इति महानिशीथश्रुतस्कन्धे दि.४५ नन्दी १ कालिका आगाढयोगाः । अत्र पञ्चचत्वारिंशदाचाम्लानि अयुक्तपानकैरेव विधीयन्ते । यन्त्रकन्यासः । अथसर्वयोगोद्वहनकथनानन्तरं बहुकालावधेः बहक्रियस्य बहुवक्तव्यस्य विवाहप्रज्ञत्यभिधानस्य भगवत्यङ्गस्य गणियोगोद्बहनक्रमस्य विधिरभिधीयते । सचायं षण्मासाः षदिवसान्विता अवधिः । तत्र दिनसंख्या १८६ भवति । तत्र पञ्चमाङ्गे श्रुतस्कन्धे नास्ति एकचत्वारिंशच्छतानि, एतस्य चर्याशेषयोगोद्वहनचर्याक्रमेण पूर्वमेवोक्ता, तत्र प्रथमदिने आचाम्लं १ नन्दी १ काल. १ प्रथमशतस्योद्देशः प्रथमशतस्य प्रथमद्वितीययोरुद्देशयोरुद्देशसमुद्देशानुज्ञाः मुख०८ वन्द०८क्षमा० ८ कायो० ८ एवं द्वितीय १ विंशतितमं यत्रं द्रष्टव्यम् । 5+%AAAAAAAAAACC गभवति प्रथा ॥१०५॥ Jain Education inte For Private & Personal Use Only Silwww.jainelibrary.org

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310