________________
आचारदिनकरः
विभागः१ योगोद्वहः नविधिः
CACANCSCORCAMGACANCSCACA
नवमदशमयोरु०३ मुवंक्षका०६।३८ । एकोनचत्वारिंशत्तमदिने आ० काल० १ एकादशद्वादशयोरुद्देशयोरु०३ मुवंक्षका०६।३९। चत्वारिंशत्तमदिने आ० काल०१ त्रयोदशचतुर्दशयोरुद्देशयोरु० मुवंक्षका ६।४ । एकचत्वारिंशत्तमदिने आ० काल०१ पश्चदशषोडशयोरुद्देशयोरु० मुवंक्षका०६।४१ । द्विचत्वारिंशत्तमदिने आ० काल०१ सप्तदशाष्टादशयोरुद्देशयोरु० ३ मुर्वक्षका० ६।४२। त्रिचत्वारिंशत्तमदिने आ० काल०१ एकोनविंशतितमविंशतितमयोरुद्देशयोरु० ३ अष्टमाध्ययनस्य समुद्देशानुज्ञे च मुवंक्षका० ८।४३ । चतुश्चत्वारिंशत्तमदिने आ० काल०१ श्रुतस्कन्धसमुद्देशः मुवंक्षका. १।४४। पञ्चचत्वारिंशत्तमदिने आ० काल०१ नन्दी १ श्रुतस्कन्धानुज्ञा मु०११क्ष०१ का १।४५। इति महानिशीथश्रुतस्कन्धे दि.४५ नन्दी १ कालिका आगाढयोगाः । अत्र पञ्चचत्वारिंशदाचाम्लानि अयुक्तपानकैरेव विधीयन्ते । यन्त्रकन्यासः । अथसर्वयोगोद्वहनकथनानन्तरं बहुकालावधेः बहक्रियस्य बहुवक्तव्यस्य विवाहप्रज्ञत्यभिधानस्य भगवत्यङ्गस्य गणियोगोद्बहनक्रमस्य विधिरभिधीयते । सचायं षण्मासाः षदिवसान्विता अवधिः । तत्र दिनसंख्या १८६ भवति । तत्र पञ्चमाङ्गे श्रुतस्कन्धे नास्ति एकचत्वारिंशच्छतानि, एतस्य चर्याशेषयोगोद्वहनचर्याक्रमेण पूर्वमेवोक्ता, तत्र प्रथमदिने आचाम्लं १ नन्दी १ काल. १ प्रथमशतस्योद्देशः प्रथमशतस्य प्रथमद्वितीययोरुद्देशयोरुद्देशसमुद्देशानुज्ञाः मुख०८ वन्द०८क्षमा० ८ कायो० ८ एवं द्वितीय
१ विंशतितमं यत्रं द्रष्टव्यम् ।
5+%AAAAAAAAAACC
गभवति
प्रथा
॥१०५॥
Jain Education inte
For Private & Personal Use Only
Silwww.jainelibrary.org