SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ALSAMACARALLAMARAGAONK तृतीयचतुर्थदिनेषु प्रथमशतस्य तृतीयायुद्देशद्वयं द्वयं त्रिभिःकालैस्त्रिभिः कालैस्त्रिभिर्दिनैरकान्तनिर्विकातिकाचाम्लैः उद्दिश्यते समुद्दिश्यते अनुज्ञायते च । एषु मुवंक्षका० षट् षट् ४ पश्चमदिने आ० काल०१नवमदशमयोरुद्देशयोरु०३ प्रथमशतस्य समुद्देशानुज्ञे च मुवंक्षका०८1५। षष्ठदिने आ० काल. १ द्वितीयशतस्य उद्देशः द्वितीयशतस्य प्रथमोद्देशस्य स्कन्धकाभिधानस्योद्देशसमुद्देशी, यदि तस्मिन् दिने योगवाहिनः स्कन्धकोद्देशो मुखपाठं नागतः तदा तत्रैव दिने तस्यानुज्ञा नोचेदागतः तदा तद्वितीयदिने आचाम्लं विधाय मुखपाठमागतः सोनुज्ञाप्यः मुबंक्षका०३।६ सप्तमदिने आ० काल० १ स्कन्धकानुज्ञा मुवंक्षका० १७ अष्टमदिने नि० काल०१ प्रथमद्वितीययोरुद्देशयोक० ३ मुवंक्षका. ६।८। नवमदशमैकादशदिनेषु तृती. Pायचतुर्थपश्चमषष्टसप्तमाष्टमोद्देशानां पूर्ववत् उद्दे० मुवंक्षका०६ सर्वत्र दिनत्रये । द्वादशदिने आ० काल०१८ नवमदशमयोरुद्देशयोरु०३। द्वितीयशतस्य समुद्देशानुज्ञेच मुवंक्षका० ८।१२ द्वितीयशते सप्त दिनानि दिन प्रति पञ्चदत्तयो भवन्ति पानभोजनयोः तिस्रो भोजनस्य, द्वे पानकस्य अथ द्वे भोजनस्य तिस्रः पानकस्य, अथवा द्विद्विपानभोजनयोरेका लवणस्य । दत्तिसंज्ञेन-यतिहस्थगृहं गतः, प्रथमं यद्दत्तं तदेव गृहीत्वा निर्गच्छति नान्यद्वस्तु गृह्णाति न द्वितीयं गृह्णाति इति यतीनां दत्तिः । गृहिणां तु दत्तिः प्रत्याख्यानमजानन् पात्रे यत्प्रथममेव ददाति नरो वा नारी वा तेनैव तृप्तिः क्रियते नान्यद् गृह्यते इति गृहिणां दत्तिः । त्रयो १ दत्ति शब्देन इत्यपि । Jan Education Inter For Private & Personal Use Only Daw.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy