________________
आचार
दिनकरः
॥ १०६ ॥
Jain Education Intern
दशदिने आ० काल० १ तृतीयशतस्योद्देशः प्रथमोद्देशस्योद्दे० ३ मुवंक्षका० ४ । १३ । चतुर्दशदिने आ० काल० १ तृतीयशतस्य द्वितीयोदेशस्य चमराख्यस्यो० ३ मुवंक्षका० ३ । १४ । यतिस्तत्रैव दिने चमरोदेशो मुखपठमायाति, तदा तत्र दिने तस्यानुज्ञा कर्तव्या नोचेदायाति, तदा द्वितीयदिने तस्मिन् मुखपाठमागते आचाम्लेन अनुज्ञा विधेया, तत्र मुवंक्षका० १।१५ । इति पञ्चदश दिनानि गतानि, एतेषु व्यतीतेषु पञ्चदशसु । कालेष्वतिक्रान्तेषु षष्ठयोगो लगति, अनुक्रमेण षष्ठयोगे पञ्चदिनानि निर्विकृतिकं षष्ठदिने आचाम्लं पहू दिनानि निर्विकृतिकं, सप्तमदिने आचाम्लं पुनरनयैव युक्त्या पञ्चदिनानि निर्विकृतिकं षष्ठदिने आचाम्लं तावद्यावद्गोशालोद्देशः, गोशालस्तु पञ्चदशदिनानन्तरं चतुस्त्रिंशद्दिनपर्यन्तं १५ षोडशदिने काल० १ तृतीयचतुर्थयोरुद्देशयोरु० ३ मुवंक्षका० ६ । १६ । सप्तदशदिने काल० १ पञ्चमषष्ठयोरुद्देशयोरु० ३ । मुवंक्षका० ६ । १७ । अष्टादशदिने काल० १ सप्तमाष्टमयोरु० ३ मुवंक्षका० ६ । १८ । एकोनविंशतितमदिने काल० १ नवमदशमयोरुद्देशयोरु० ३ तृतीयशतस्य समुद्देशानुज्ञे मुवंक्षका० ८ । १९ । अत्रापि तृतीयशते पञ्च दस्तयः । विंशतितमदिने काल० १ चतुर्थशतस्योद्देशः चतुर्थशतस्य प्रथमानां चतुर्णामुद्देशानामादिमानामुद्देशसमुद्देशानुज्ञाः चतुर्णां परेषामन्तिमानामुद्देशसमुद्देशानुज्ञाः मुवंक्षका० ७।२० । एकविंशतितमदिने काल० १ नवमदशमयोरुद्देशयोरु० ३ चतुर्थशतस्य समुद्देशानुज्ञे च मुवंक्षका० ८ । २१ । द्वाविंशतितमदिने काल० १
१ मुखपाठे समायाति इत्यपि ।
For Private & Personal Use Only
विभागः १ योगोद्वह
नविधिः
॥ १०६ ॥
www.jainelibrary.org