SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter पञ्चमशतस्योद्देशः पञ्चमशतस्य प्रथमद्वितीययोरुद्देशयोरु० ३ मुवंक्षका० ७ | २२ । त्रयोविंशतितमदिने काल० १ तृतीयचतुर्थयोरुद्देशयोरु० ३ । मुवंक्षका० ६ । २३ । चतुर्विंशतितमदिने काल० १ पञ्चमषष्ठयोरुद्देशयोरु० ३ मुवंक्षका० ६ । २४ । पञ्चविंशतितमे दिने काल० १ सप्तमाष्टमयोरुद्देशयोरु० ३ मुवंक्षका० ६।२५। षड्विंशतितमदिने काल० १ नवमदशमयोरु० ३ पञ्चमशतस्य समुद्देशानुज्ञे च मुवंक्षका० ८ । २६ । षष्ठे सप्तमे अष्टमे च शते पञ्चमवयुक्तिः, द्वाविंशतितमदिनमारभ्य एकचत्वारिंशत्तमदिनं यावत् पश्चमाद्यानि अष्टमपर्यन्तानि शतानि पञ्चभिः पञ्चभिर्दिनैरतिक्रामन्ति ४१ । द्विचत्वारिंशत्तमदिने काल० १ नवमशतस्योद्देशः सप्तदशोद्देशानामादिमानामुद्देशः सप्तदशोद्देशानामन्तिमानामुद्देशः नवमशतस्य समुद्देशः सप्तदशोद्देशानामादिमानां समुद्देशः सप्तदशोदेशानामन्तिमानां समुद्देशः नवमशतानुज्ञा सप्तदशानामादिमानामनुज्ञा सप्तदशानामन्तिमानामनुज्ञा मुवंक्षका० ९ नवमदशमैकादशद्वादशत्रयोदशचतुर्दशशतेषु एकैव रीतिः, चतुस्त्रिंशचतुस्त्रिंशत् द्वादश दश दश दश क्रमादुद्देशाः सर्वत्र अर्धेनान्तिमा द्विधा कृत्वा एकस्मिन्नेव एकस्मिन्नेव दिने एकेन एकेनैव कालेन शतैः सममुद्दिश्यन्ते अनुज्ञायन्ते च । द्विचत्वा - रिंशत्तमदिनमारभ्य सप्तचत्वारिंशद्दिनपर्यन्तमेकैव रीतिः मुवंक्षका० सर्वेषु प्रत्येकं नव नव । ४७ । अष्टचत्वारिंशत्तमदिने आ० काल० १ पश्चदशशतस्य गोशालनाम्ना उद्देशसमुद्देशौ, यदि तस्मिन् दिने गोशालशतं योगवाही पठति तदा तत्रैव दिने अनुज्ञा, नोचेद्वितीयदिने द्वितीयाचाम्लं विधाय द्वितीयका For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy