________________
आचारदिनकरः
॥ १०७ ॥
Jain Education Inter
लेनानुज्ञां करोति एकदिने मुवंक्षका० २ द्वितीयदिने मुवंक्षका० १ दिनद्वये दत्तित्रयं द्वे भोजनस्य एका पानस्य, अथवा द्वे पानस्य एका भोजनस्य, गोशालशतानुज्ञे यावदेकोनपञ्चाशद्दिनानि एकोनपञ्चाशत् काला जाताः, स्कन्धकचमरोद्देश गोशालशतेषु अनुज्ञापितेषु पुरतः क्षमाश्रमणकालादि कर्तु न कल्प्यते, एतन्मध्ये एव सप्ततिः कालग्रहणानि, मुखवस्त्रिकावन्दनकक्षमाश्रमणकायोत्सर्गादि द्विवेलं विधाय समापनीयम् । एकोनपञ्चाशद्दिनेभ्यः ऊर्ध्वं गोशालेनुज्ञाते अष्टमयोगा लगन्ति तेषु सप्तनिर्विकृतिकानि अष्टममाचाम्लं नित्यमेवैवं पुरतोपि, अथवा संप्रति स्थविराणामिति मतम् । अष्टमीषु चतुर्दशीष्वाचाम्लं, शेषदि - नेषु निर्विकृतिकानि षण्मासान्तं, गोशाले दत्तित्रयभङ्गे सर्व भग्नं भवति, चमरादूर्ध्वमष्टमयोगे लग्ने व्यञ्जनादि विकृतिगतादि गुर्वनुज्ञातकवलादि अन्ययोगनिर्विकृतिकवत् कल्पते, अतः "विगई विसज्जावणत्थं ओहडावणत्थं" वा कायोत्सर्गः क्रियते "अन्नत्थ० जाव अप्पाणं वोसिरामि" नमस्कारचिन्तनं नमस्कारभणनं च, तत्प्रथमदिनेषु पूर्वोक्तगणियोगरीत्या व्यञ्जनादिग्रहणं, गोशालादूर्ध्वं पञ्चाशत्तमादिदिनेषु एकैकस्य शतस्य एकेनैकेन कालेन षड्विंशतिशतानां पञ्चसप्ततिदिनपर्यन्तमुद्देशसमुद्देशानुज्ञाः तत्र शतमध्य|गतानामुद्देशानामुद्देशसमुद्देशानुज्ञाः अर्धानामादिमसंज्ञाया अर्धानामन्तिमसंज्ञाया येषु शतेषु विषमा उद्देशास्तेषु एकाधिका आदिमा एव विधीयन्ते, तद्यथा पञ्चाशत्तमदिने काल० १ षोडशशते उद्देशाश्चतुर्दश आदिमाः सप्त अन्तिमाः सप्त एषामन्येषां च तत्रैव दिने शतैः सह उद्देशसमुद्देशानुज्ञाः मुवंक्षका० ९/५० ।
For Private & Personal Use Only
विभागः १
योगो द्वहनविधिः
॥ १०७ ॥
www.jainelibrary.org