________________
आचार
दिनकरः
॥ ९६ ॥
Jain Education Inter
नुज्ञा च सुवंक्षका० ४।८ । इति द्वितीयमध्ययनं दिनद्वयेन समाप्यते । नवमदिने आ० काल० १ तृतीयस्य ईर्याध्ययनस्योद्देश समुद्देशौ तृतीयाध्ययनस्य प्रथमद्वितीययोरुद्देशयोरु० ३ मुवंक्षका० ८।९ । दशमदिने नि० काल० १ तृतीयाध्ययनस्य तृतीयोदेशस्योद्दे० ३ तृतीयाध्ययनानुज्ञा च मुवंक्षका० ४ । १० । इति तृती याध्ययनं दिनद्वयेन समाप्यते । एकादशदिने आ० काल० १ चतुर्थस्य भाषाध्ययनस्योद्दे० ३ चतुर्थाध्ययनस्य प्रथमद्वितीययोरुद्देशयोरु० ३ मुवंक्षका० ९ । ११ । द्वादशदिने नि० काल० १ पञ्चमस्य वस्त्रैषणाध्ययनस्योद्दे० ३ पञ्चमाध्ययनस्य प्रथमद्वितीययोरुद्देशयो० ३ मुवंक्षका० ९ । १२ । त्रयोदशदिने आ० काल० १ षष्ठस्य पात्रैषणाध्ययनस्योद्दे० ३ षष्ठाध्ययनस्य प्रथमद्वितीययोरुद्देशयोरु० ३ मुवंक्षका० ९ । १३ । चतुर्दशदिने नि० काल० १ सप्तमस्यौद्याग्रप्रतिमाख्य त्याध्ययनस्योद्दे० ३ सप्तमाध्ययनस्य प्रथमद्वितीययोरुद्देशयोरु० मुक्षका० ९ । १४ । अष्टमाध्ययनादारभ्य चतुर्दशाध्ययनं यावत् ससैककान्यध्ययनानि आयुक्तपानकैर्भवन्ति आयुक्तपानकं उक्तमानं वा संघानुक्रमेण पूर्वमेव कथितं । पञ्चदशदिने आ० काल० १ अष्टमाध्ययनस्यो० ३ मुवंक्षका० ३ । १५ ।। अत्र आयुक्तपानारम्भः । षोडशदिने नि० काल० १ नवमाध्ययनस्योद्दे० ३ मुक्षका० ३ । १६ । सप्तदशदिने आ० काल० १ दशमाध्ययनस्यो० ३ मुवंक्षका० ३ । १७ । अष्टादशदिने नि० काल० १ एकादशाध्ययनस्यो० ३ मुवंक्षका० ३ । १८ । एकोनविंशतितमेदिने आ० काल० १ द्वादशाध्ययनस्यो० ३ मुवंक्षका० ३ । १९ । विंशतितमे दिने नि० काल० १ त्रयोदशाध्ययनस्यो० ३ मुवं
For Private & Personal Use Only
विभागः १
योगोद्वहनविधिः
॥ ९६ ॥
www.jainelibrary.org