________________
COCALAMG+GANAMANANCY
पाचे विधाय द्वावपि कालमण्डलात् "आवस्सहीन् ३ निस्सीहीन ३ भणन्तौ दक्षिणकरस्थरजोहरणमुखवस्त्रिको भूमि प्रतिलेखयन्ती स्थापनाऽऽचार्यसमीपं गच्छतः । तत्र क्षमाश्रमणं दत्वा "इच्छाकारेण संदिस्सह भगवन् पाभाइय कालं पडियरेमो” इति भणतः । पुनः कालग्राही क्षमाश्रमणं दत्वा कालदण्डी स्थापना|ऽऽचार्यपााद गृहीत्वा वामहस्तेन धृत्वा रजोहरणेन प्रतिलिख्य परमेष्टिमनं भणन् दण्डधरहस्ते ददाति ।
ततो दक्षिणावर्तेन द्वावपि ततो दण्डधरो दिगालोकं कृत्वा "आवस्सहीन ३ निस्सीहीन् ३ नमो खमासमदणाण"मिति भणन् स्थापनाऽऽचार्यमण्डलमागत्य इर्यापथिकी प्रतिक्रम्य अष्टोच्छासप्रमाणं कायोत्सर्ग करोति।
पारयित्वा परमेष्ठिमन्त्रं भणति । ततो मुखवस्त्रिका प्रतिलिख्य द्वादशावर्त्तवन्दनं दत्वा क्षमाश्रमणः पूर्व भणति “इच्छाकारेण पाभाइयकालवेला बदृइ साहुणो उवउत्ता होहः” इति भणित्वा दण्डकं गृहीत्वा "आवस्सहीन ३ निस्सीहीन ३” भणन् कालग्राहिसमीपमागच्छति । आगत्यच पश्चिमाभिमुखस्तिष्ठति । ततः कालग्राही "आवस्सही असज्ज ३ निसीहीन ३ नमो खमासमणाण" मिति भणन् स्थापनाऽऽचार्यमण्डले गत्वा ईपिथिकी प्रतिक्रम्य कायोत्सर्ग करोति । कायोत्सर्गे नमस्कारं चिन्तयति पारयित्वा परमेष्ठिमन्त्रं भणित्वा मुखवस्त्रं प्रतिलिख्य द्वादशाऽऽवर्तवन्दनं दत्वा क्षमाश्रमणद्वयं दत्वा कथयति “इच्छा कारण संदिस्सह पाभा णमो खमासमणाण” मिति भणन् कालमण्डलं गच्छति । तदागमने दण्डधरो हस्तस्थितं च दण्डं तत्संमुखं स्थापयति । ततः कालग्राही तदने ऊर्ध्वस्थितः सन् ईपिथिकी प्रतिक्रम्य कायोत्सर्ग
Jan Education inte
For Private & Personal Use Only
T
ww.jainelibrary.org