________________
-74
आचार
दिनकरः
विभागः१ अंत्यसं.
4+CREOGRA
यित्वा-"जे मए अणंतेणं भवन्भमणेणं पंचेंदिआ देवा वा मणुआ वा नेरइआ वा तिरिरकजोणिआ वा जलयरा वा थलयरा वा खयरा वा सन्निया वा असन्निया वा सुहमा वा बायरा वा" शेषं पूर्ववत् । पुनः | परमेष्टिमन्नभणनपूर्व श्राद्धः कथयति-"जं मए अणंतेणं भवन्भमणेणं अलिअं भणि कोहेण वा माणेण वा मायाए वा लोहेण वा पंचेंदिअद्वेण वा रागेण वा दोसेण वा मणेणं वायाए काएणं तस्स मिच्छामि दुक्कडं ।” पुनः परमेष्ठिमनं पठित्वा-"जं मए अणंतेणं भवन्भमणेणं अदिन्नं गहिअं कोहेण वा माणे०” |शेषं पूर्ववत् । पुनः परमेष्ठिमनं पठित्वा-"जं मए अणंतेणं भवन्भमणेणं दिव्वं माणुस्सं तेरिच्छं मेहुणं सेविअंकोणेह वा मा०" शेषं पूर्ववत् । पुनः परमेष्ठिमनं पठित्वा-"ज मए अणंतेणं भवन्भमणेणं अट्ठारसपावठाणायं कयाई कोहेण वा मा०” शेषं पूर्ववत् । पुनः परमेष्ठिमन्त्रं पठित्वा-"जं मे पुढविकायगयस्स सिलालेसकरा सन्हा बालुआ गेरिअसुवन्नाई महाधाऊ रूवं सरीरं पाणिवहे पाणिसंघदृणे पाणिपीडणे पाववणे मिच्छत्तपोसणे ठाणेसंलग्गंतं निंदामि गरिहामि अप्पाणं वोसिरामि जं मे पुढविकायगस्स सिलालेट्ठ सकरा सन्हा वा वालुआ गेरि असुवन्नाई महाधाउरूवं सरीर० अरिहंत चेइएसु अरिहंतबिंबेसुधम्महाणेसु जंतुरक्खणहाणेसु धम्मोवगरणेसु संलग्गं तं अणुमोआमि कल्लाणेणं अभिनिंदेमि ।" पुनः परमे|ष्टिमनं पठित्वा-"जं मे आउकायगयस्स जल करग मिहिआ उसा हिमहरतणु एवं सरीरं पाणिवहे पाणिहै संघट्टणे पाणिपीडणे पाववद्दणे मिच्छत्तपोसणे ठाणे संलग्गं तं निंदामि गरिहामि अप्पाणं वोसिरामि
MMARCH
Jan Education in
For Private & Personal Use Only
www.jainelibrary.org