________________
आ. दि. १२
Jain Education Inte
सान्निध्यतो भव्या वाञ्छितार्थप्रसाधकाः । श्रीमदाराधना देवी विनव्रातापहास्तु वः ॥ १ ॥” शेषं पूर्व वत् । ततस्तेनैव विधिना सम्यक्त्वदण्डकोच्चारणं द्वादशवतोचारणं तथैव वासःक्षेपादिकायोत्सर्गादि तथैव संलेखना आराधनालापेन प्रदक्षिणा ग्लानस्य शक्त्यनुसारेण भवन्ति न वा । नवरं - " जावनियमपज्जवासामि स्थाने जाव जीवाए" इति वक्तव्यं । ततः क्षामणं सर्वजीवानां अपराधक्षमेति क्षामणा । ततः श्राद्धः परमेष्टिमन्त्रोच्चारपूर्व गुरुसंमुखं कृताञ्जलिर्भणति – “खामेमि सव्वजीवे सब्वे जीवा खमंतु मे । मित्तीमे सव्वभूएस वेरं मज्झ न केाई ॥ १ ॥” गुरुर्भगति – “खामेह, जो खमई तस्स अस्थि आराहणा जो न खमेह तस्स नत्थि आराहणा ।" ततः श्राद्धः क्षमाश्रमणपूर्व भणति - " भयवं अणुजाणह,” गुरुर्भ| गति - " अणुजाणामि " श्राद्धः परमेष्ठिमन्त्रपाठपूर्व कथयति - "जे मए अनंतेणं भवभमणेणं पुढविकाइया आउकाइआ तेउकाइआ वाउकाइआ वणस्सईकाइआ एगंदिआ सुहमा वा वायरा वा पजुत्ता वा अपजुत्ता वा कोहेण वा माणेण वा मायाए वा लोहेण वा पंचेंदिअहेण वा रागेण वा दोसेण वा घाइआ | वा पिडिआ वा मणेणं वायाए कार्येणं तस्स मिच्छामि दुक्कडं ।” पुनः परमेष्ठिमत्रं पठित्वा - " जे मए अणं| तेणं भवभमणेणं बेइंदिआ सुहमा वा बायरा वा० शेषं पूर्ववत् । पुनः परमेष्टि मंत्रं पठित्वा जेमए अनंतेणं भवभमणेणं तेरिंदिआ सुहमा वा वायरा वा० शेषं पूर्ववत् । पुनः परमेष्ठिमत्रं पठित्वा - "जे मए अनंतेणं भवभमणेणं चउरिंदिआ वा सुहमा वा बायरा वा शेषं पूर्ववत् । पुनः परमेष्ठिमत्रपाठ पूर्व कथ
For Private & Personal Use Only
2196
www.jainelibrary.org