Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 210
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम [-] उपोद्घातनियुक्तिः ॥२४३॥ Jan Education In “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [ ४२१], वि० भा० गाथा [-], भाष्यं [४४], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः विन्दंत इति शास्त्रकारवचनत्वाद्वर्त्तमाननिर्देशः, पाठान्तरं या 'पंच रहते बंदिसु केसवेत्यादि, गाथार्थः । द्वितीयगाथागमनिका-अरश्च मलिश्च अरमल्ली तयोरन्तरम् - अपान्तरालं तस्मिन् द्वौ केशवौ भविष्यतः, कौ द्वावित्याह- पुरुषपुण्ड रीकदन्तौ, 'मुणिसुद्ययणमिअंतरे नारायणो' मुनिसुव्रतश्च नमिश्च मुनिसुव्रतनमी तयोरन्तरं २ तस्मिन् नारायणो नाम वासुदेवो भविष्यत्यभवद्वा, तथा 'कण्हो य नेमिम्मि'त्ति कृष्णाभिधानश्च नवमो वासुदेवो नेमितीर्थकरे भविष्यति बभूव | वेति गाथार्थः । एवं तावच्चक्रवर्त्तिनो वासुदेवाश्च यो यज्जिनकालेऽन्तरे वा स उक्तः, साम्प्रतं चक्रवर्त्तिवासुदेवान्तराणि प्रतिपादयन्नाह - चकिदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसब चक्की केशव दु चक्कि केसी अ चक्की अ ॥ ४२१ ॥ गमनिका -- प्रथममुक्तलक्षणकाले चक्रवर्त्तिद्वयं भविष्यत्यभवद्वा, ततस्त्रिपृष्ठादिहरिपञ्चकं पुनः पञ्चकं मघवादीनां चक्रवर्त्तिनां, पुनः पुरुषपुण्डरीकः केशवः, सुभूमाभिधानश्चक्रवर्त्ती, पुनर्दत्ताभिधानः केशवः, पुनः पद्मनामा चक्रवयैव, ॥ पुनर्नारायणाभिधानः केशवः, पुनः हरिसेनजयनामानौ द्वौ चक्रवर्त्तिनौ, पुनः कृष्णनामा केशवः, पुनः ब्रह्मदत्ताभिधानश्चक्रवर्तीति, क्रियायोगः सर्वत्र प्रथमपदवद् वक्तव्य इति गाथार्थः ॥ उक्तमानुषङ्गिकं प्रकृतं प्रस्तुमः, तत्र यदुक्तम् - 'तित्थगरो को इहं भरहे'ति, तद् व्याचिख्यास वाऽऽहू अह भइ नरवरिंदो ताय । इमीसित्तिआइ परिसाए । raise aisa होही भरहे वासम्मि तिस्थयरो | ॥ ४४ ॥ ( मू० भा० ) For Peace & Personal Use Only ~210~ चक्रिदशारान्तराणि ॥२४३॥

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325