Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 301
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्तिः [४९८-५०१], वि०भा० गाथा [-] भाष्यं [१९१४... ], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः बा.सु. ४९ भूमिर्नाम बहुम्लेच्छा, तत्र पेढालग्राममागतो भगवान्, तस्य बहिः पोलाशे चैत्ये- व्यन्तरायतने एकरात्रिकीं महाप्रतिमां स्थितः ॥ इतो य-सको देवराया भगवंतं ओहिणा आभोएत्ता सभाए सुहम्माए अत्थाणगतो हरिसितो सामिस्स नमोकारं काऊण भणति - अहो भयवं । तेलोकमभिभूय ठितो, नहु सक्का केणइ देवेण वा दाणवेण वा चालेडं, तथा चाह सको य देवराया सहागओ भगइ हरिसिओ वयणं । तिन्निवि लोगऽसमत्था जिणवीर मिणं चलेडं जे ॥ ४९८ ॥ शको देवराजः सभागतो हर्षितो वचनमिदं भणति -त्रयोऽपि लोका अमुं जिनं वीरं चालवितुमसमर्थाः, जे इति पादपूरणे ॥ इतो य- संगमतो नाम सोहम्मकप्पवासी देवो सकस्स सामाणितो अभवसिद्धितो, सो भणइ देवराया अहो रागेण उलवेइ, को माणुसो देवेण न चालिजइ १, अहं चालेमि, ताहे सक्को तं न वारेइ, मा जाणिहिई परनिस्साए भयवं तवोकम्मं करेइति, एवं सो आगतो, तथा चाह सोम्मकप्पवासी देवो सकस्स सो अमरिसेणं । सामाजिय संगमओ बेह सुरिंदं पडिनिविट्ठो ॥ ४९९ ॥ तेलोकं असमत्थंति बेह एयस्स चालणं काउं । अव पासह इमं मम वसगं भट्टजोगतवं ॥ ५०० ॥ अह आगओ तुरंतो देवो सस्स सो अमरिसेणं । कासी य हउवसग्गं मिच्छादिट्ठी परिनिविट्टो ।। ५०१ ॥ कल्पवासी देवः शक्रस्य सामानिका को नाम, सोऽमर्षेण सुरेन्द्रं प्रति प्रतिनिविष्टः सन् प्रीति, यत् Jan Education treenato ••• अथ संगमदेवेन कृत् उपसर्गस्य विस्तृत वर्णनं आरभ्यते Far Pavoce & Personal Use Only ~301~ sanlibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325