Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 320
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं न, नियुक्ति: [५२५-५२८], वि०भा०गाथा ], भाष्यं [११४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: श्रीवीरख केवळ प्रत पोवात- जोगमुवागएणं झाणतरियाए वट्टमाणस्स एगंतवियर्फ वोठीणस्स सुहुमकिरियं झाणमपञ्चस्स अणुचरकेवळ नाणदसणं नियुकीतच समुप्पनं । एतदेव सझेपत आहश्रीवीर जंभिप बहि उजुवालिय तीरषिपावत्त सामसालअहे । छटेणुक्कुटुयस्स उ उप्पानं केवलं नाणं ५२५॥ चरिते जृम्भकग्रामस्य बहिः, 'वियावत्त'त्ति वियावृत्तं नाम अव्यकं, पतितराटितमप्रकटमिति भावः, तस्य चैत्यस्वादूरे राज पालिकानदीतीरे श्यामाकस्य गृहपतेः क्षेत्रे शालवृक्षस्याप उरकुडुकस्य भगवतः पठेन केवलज्ञानमुत्पन्न । तत्र तपसा। १२९८॥ केवलज्ञानं समुत्पन्नमिति यद्भगवता तपः सेवितं तदनिधित्मुराह18 जो अतवो अणुचिन्नो वीरवरेणं महाणुभावणं । छउमस्थकालियाए अहम कित्तास्सामि ॥५२॥ यच तप आचरितं वीरवरेण महानुभावेन छद्मस्थकाले, यत्तदोनित्याभिसम्बन्धात् तद् यथाक्रम-येन क्रमेणानुचरित। भगवता तथा कीर्चयिष्यामि ॥ तच्चेदम् नव फिर चाउम्मासे सिर दोमासिए उवासी । बारस य मासिपाई यावत्तरि अद्धमासाई॥ ५२७ ।। | नव किल चातुर्मासिकानि, षट् किल द्विमासिकानि उपोषितवान्, किलशब्दः परोक्षाप्तागमवादसंसूचका, द्वादश मासिकानि द्विसमतिमर्द्धमासिकानि उपोषितवानिति क्रियायोगः ॥ एर्ग किर छम्मासं दो किर तेमासिए उवासीय । अट्ठाइजा य दुवे दो चेव दिवड्डमासाई॥५२८॥ एक किल पण्मासं हे किल त्रैमासिकेचपोषितवान्, ग्धा अर्बतृतीयमासनिम्पनं तपोऽर्द्धतृतीयं ते अतृतीये के पशब्दः दीप अनुक्रम २९८॥ Jan Form Kaviewsanelibrary.orm ~320

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325