Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 323
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [५३८-५३९], वि०भा०गाथा H], भाष्यं [११४...], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत * सत्राक * * ** | एवम्-उक्तेन प्रकारेण तपोगुणेषु रतस्तपोगुणरतः आनुपूर्येण-क्रमेण मुनिर्विहरन् घोरां रौद्रां परीषहचम-परिपहसेनामधिसह्य महावीरः॥ उप्पन्नंमि अर्णते नट्टम्मि अछाउमथिए नाणे । राईए संपत्तो महसेणवणम्मि उजाणे ॥ ५३८॥ उत्पन्ने-प्रादुर्भूते अनन्ते-अनन्तज्ञेयविषये, कस्मिन् ?-ज्ञाने-केवल ज्ञाने, नष्टे च छानस्थिके मत्यादिरूपे ज्ञाने, देशज्ञानव्यवच्छेदेन केवलज्ञानसभावाद्, भावितं चैतत् प्रथमपीठिकायां, रात्रौ सम्प्राप्तो महसेनवने उद्याने, किमिति चेत् । उच्यते,भगवतो ज्ञानरलोत्पत्चिसमनन्तरमेव देवाश्चतुर्विधा अप्यागता आसन , अत्यद्भुतां च प्रहर्षवन्तो ज्ञानोत्पादमहिमा चक्रुः, तत्र भगवान् अवबुध्यते-नात्र कश्चित्प्रव्रज्याप्रतिपत्ता विद्यते, तत एतद्विज्ञाय न विशिष्टधर्मकथनाय प्रवृत्तवान् , केवलं कल्प एषः-यत्र ज्ञानमुत्पद्यते तत्र जघन्यतोऽपि मुहर्त्तमात्रमवस्थातव्यं देवकृता च पूजा प्रतीच्छ नीया धर्मदेशना| हाच कर्तव्येति सहेपतो धर्मदेशनां कृत्वा द्वादशसु योजनेषु मध्यमा नाम नगरी, तत्र सोमिलाख्यो नाम ब्राह्मणः, सामा | यज्ञं यष्टुमभ्युद्यतः, तत्र चैकादशोपाध्यायाः खल्वागताः, ते च चरमशरीरा भवान्तरोपार्जितगणधरलब्धयश्च, तान् | विज्ञायासोयाभिर्देवकोटीभिः परिवृतो देवोद्योतेन दिवस इवाशेष पन्थानमुद्योतयन् देवपरिकल्पितेषु सहस्रपत्रेषु नवनीतस्पर्शेषु पोषु चरणन्यासं विदधानो मध्यमनगयाँ महसेनवनोधानं सम्प्राप्तः॥ अमरनररापमहिओ पत्तो वरधम्मचकवहितं । बीपि समोसरणं पावाए मजिझमाए उ ॥ ५३९ ॥ अमरा-देवाः नरा-मनुष्याः तेषां राजानस्तैर्महितः-पूजितः माधो धर्मवरचक्रवत्तित्व-धर्मवरप्रभुत्वं, द्वितीयं पुनः t% दीप अनुक्रम समककRSSIS - - ForFive Persanamory Kaviewsanelibrary.orm ~323

Loading...

Page Navigation
1 ... 321 322 323 324 325