Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 324
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] उपोद्घातनिर्युक्तौ श्रीवीर चरिते ॥ ३००॥ Jan Education “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ वि०भा० गाथा [-] भाष्यं [ ११४... ], अध्ययनं [-], निर्युक्तिः [ ५४०-५४२ ], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूल [- / गाथा-] मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः समवसरणं, अपिशब्दः पुनरर्थे, पापायां मध्यमायां प्राप्त इत्यनुवर्त्तते । ज्ञानोत्पत्तिस्थानकृतपूजापेक्षया चास्य द्वितीयता ॥ श्रीवीरस्व तत्थ किर सोमलिजोति माहणो तस्स दिक्वकालम्मि । पउरा जणजाणवया समागया जन्नवाडम्मि ॥५४०॥ * महसेन सतत्र --- पापायां मध्यमायां किलशब्दः पूर्ववत्, सोमिलः आर्य इति ब्राह्मणः तस्य दीक्षाकाले - यागकाले पौरा - ९मत्रसरणं विशिष्टनगरनिवासिलोका जनाः- सामान्यलोका जानपदा - नानाजनपदभवा लोकाः समागता यज्ञपाटे । अत्रान्तरे एते अ विवित्से उत्तरपासम्मि जन्नवादस्स । तो देवदाणविंदा करिंति महिमं जिनिंदस्स ॥ ५४१ ॥ एकान्ते विविके यज्ञपाटस्योत्तरपार्श्वे ततो देवदानवेन्द्रा जिनेन्द्रस्य महिमां कुर्वन्ति, पाठान्तरं च- 'कासी महिमं जिनिंदस्स' कृतवन्त इत्यर्थः । अमुमेवार्थ सविशेषं भाष्यकार आह भवणवईयाणमंतर जोइसवासी विमाणवासी य । सबिडीह सपरिसा कासी नाणुप्पयामहिमं ॥ ५४२ ॥ भवनपतिब्वन्तरज्योतिर्वासिनो विमानवासिनश्च सपर्षदः सर्वर्षा ज्ञानोत्पत्तिमहिमामकार्षुः कृतवन्तः ॥ आवश्यक मलयगिरिजी वृत्तेः पूर्वार्धस्य द्वितीयो भाग समाप्तः तृतीय भागस्य आरंभ: निर्युक्तिः [५४३] कृतः अत्र या गाथा निर्युक्ति: ५४२ रूपेण दर्शिताः सा गाथा हारिभद्रिय वृतौ भाष्य ११५ रुपेण ख ॥ १०० ॥ आवश्यक- मूलसूत्र- [४० / १] निर्युक्ति एवं मलयगिरिसूरिजी रचिता टीका परिसमाप्ताः मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुनः संकलनकर्ता मुनि दीपरत्नसागरजी | [M.Com., M.Ed., Ph.D., श्रुतमहर्षि] ~324~


Page Navigation
1 ... 322 323 324 325