Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 306
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] उपोद्घातनिर्युकौ श्रीवीर चरिते ॥२९१॥ “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्तिः [५०७] वि० भा० गाथा [-] भाष्यं [११४... ]. मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः जर, लेदुएहिं बिहम्मद, ताणि य बीहावेइ, ताणि य अक्खुडंत पडताणि नासंति, ततो तेसिं अम्मापियरेहिं हम्मइ, ततो निग्गतो हत्थिसीसं नाम गामं गतो, तत्थवि भयवं भिक्खायरियाए अतिगतो, तत्थ भयवतो सिवारुवं दरिसेड़, किं भणियं होइ ? - सागारियं से कसाइयं करेइ, ततो जाहे अविरइयं पेच्छइ ताहे उडेइ पच्छा हम्मइ, ततो भययं चिंतेइ एस गाढमुडाहं करेइ अणेसणं च तम्हा गामं चैव न पविसामि बाहिं अच्छामि ततो वाहिं गामस्स निग्गतो, ततो जतो महेलाजू ततोहुतो सागारिएण कसाइएण अच्छर, तहाट्ठितो सामी सकेण पूइतो, ततो तप्पनि ढोंढसियो पवतो, ताहे सामी चिंते एस नितरामुड्डाहं करेइ, तम्हा गामं चैव न अतीमि, एगंते अच्छइ, ताहे संगमतो इसइ, न सकेमि * तुमं ठाणातो चालेडं, पेच्छामि ता गामं अतीहि, ताहे सको आगतो पुच्छइ-जत्ता भे १ जवणिजं च मे ! अबाबाई च भे १ इति, वंदिता परिगतो ॥ मलए पिसायरूवं सिवरूवं हत्थिसीसए कासी । ओहसणं पडिमाए मसाण सको जवणपुच्छा ॥ ५०७ ॥ मलये ग्रामे पिशाचरूपं भगवतः उन्मत्तकलक्षणमकार्षीत् तदनन्तरं हस्तिशीर्षके शिवरूपं प्रागुकस्वरूपं, ततः | श्मशाने प्रतिमायां कायोत्सर्गस्थितस्य अपहसनं यथा न शक्यसे त्वं स्थानाञ्चालयितुमिति पश्यामि यदि ग्राममागच्छतीति, ततः शक्र आगतस्तस्य यापनपृच्छाऽभवत् ॥ ताहे सामी तोसलिं गतो, तत्थ बाहिं पडिमं ठितो, ततो सो अभवितो चिंतेइ एस गामं न पत्रिसाइ, ता एत्थवि से ठियस्स करेमि उबसर्ग, तवो खुड्डुगरूवं विउबित्ता संधिं छिंदइ उबगरणेहिं गहिएहिं बतीए, तत्थ गहितो सो भणइ मा मं हणह, अहं न जाणामि, आयरिएण अहं पेसितो, कहिं सो ?, Jan Education International For Pivote & Personal Use Only ~ 306~ संगम कोपसर्गाः ॥ २९२ ॥ www.sanlibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325