Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 311
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं न, नियुक्ति: [५१६-५१८], वि०भा०गाथा ], भाष्यं [११४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक 4. दीप अनुक्रम भगवन्तं वन्दितवान् ॥ ततो सामी कोसंविं गतः, तत्थ चंदसूरा सविमाणा महिमं करेंति पियं च पुच्छंति, वाणारसीए || सको पियं पुच्छइ, रायगिहे ईसाणो, मिहिलाए जणगो राया पूर्व करेइ, धरणो व पियकुछतो एइ, तथा चाहकोसंवि चंदसूरोअरणं वाणारसीइ सको उ । रायगिहे ईसाणो मिहिला जणओ अ धरणो अ॥५१६॥ कोशाम्ब्यां चन्द्रसूरावतरणं, वाराणस्यां शक्रः प्रियं पृच्छति, राजगृहे ईशानः-ईशान कल्पेन्द्र, मिथिलायां जनको राजा धरणश्च-नागकुमारेन्द्रः पूजां कृतवान्, वेसालिवास भूयाणंदो चमरुप्पातोय सूसुमारपुरे । भोगपुर सिंदिकंटक माहिंदो स्वत्तिओ कुणइ ॥ ५१७॥ ४। ततो वैशालीनगरीमगमत् , तत्रैकदेशे वर्षारात्रः, तत्र भूतानन्दो नागकुमारेन्द्रः प्रियं पृच्छति, ज्ञानं च व्यागृणोति, यथा भगवन् ! स्तोककालमध्ये केवलज्ञानमुत्पत्स्यते, तदनन्तरं च भगवान् सूसमारपुरं गतः, तत्र भगवन्निश्रया चमरोत्पातो यथा व्याख्याप्रज्ञप्तौ तथा वक्तव्यः, ततो भोगपुरं स्वामी गतवान्, तत्र माहेन्द्रो नाम क्षत्रिया, सिन्दीकन्देनाहन्मीति ४ भगवन्तं प्रति घावितः, सिन्दी नाम खजूरी, स एवं उपसर्ग करोति, एत्यंतरे सणंकुमारो देविंदो एइ, तेण धाडितो तासितो &ाय, पियं च पुग्छ। ॥ ततो सामी नंदिगाम गतो, तत्थ नन्दी नाम भगवतो पियमित्तो सो महिमं करेति, ततो मिढियगा ममेति, तत्थ गोवो स्वसगं काउमारद्धो, जहा कुमारगामे तहेव वालरजुपण आहणतो सकेण तासितो । एतदेवाह___ वारण सर्णकुमारे नंदियगामे पिउसहा वंदे । मेढियगामे गोवो विसासणयं च देविंद्रो ॥ ५१८ ॥ and remona ForFive Persanamory wiewsanelibrary.orm ~311

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325