Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 316
________________ आगम (४०) "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [५१९-५२०], वि०भा०गाथा H, भाष्यं [११४...], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक % उपोद्घात- IIतचावाई चंपा दहिवाहण वसुमई अपीअनामा । धणवह मूलाऽऽलोअण संपुल दाणे अ पवजा ॥५२०॥ तचावा अभियान निर्यको ततो भगवान् कौशम्बी नगरी गतः, तत्र शतानीको राजा मृगापतिर्देवी, भगवता च पोपमासबहुलपक्षे प्रतिपदियो श्रीवीर अभिग्रहो गृहीता, प्रतिदिवसं च भिक्षामटतो भगवतश्चत्वारो मासा अतिक्रान्ताः, अन्यदा भगवान् नन्दाया गृहे गतः, चरिते तया आनीता भिक्षा न गृहीता, ततः सुगुप्तोऽमात्य आगतः, तयोश्च भगवद्भिक्षाविषये संलापे मृगापतिदेवीसका विजया प्रतीहारी समागता मृगापतिदेव्या अचकयत्, तया प्रोत्साहितेन राज्ञा तथ्यवादी धर्मपाटक आकारिता, ॥२९६॥ सोऽभिग्रहान् विचित्रान् कथितवान् । ततश्च चम्पायां दधिवाहनो राजा, तस्य मुता चन्दना द्वितीयनाम्ना वसुनती, सा कोशाम्ध्यामौष्ट्रिकेणानीता, धनावहेन गृहीता, अन्यदा धनावहस्य पादो प्रक्षालयन्ती तां तस्याः केशपाशं च। धनायहेन लीलाकम्बिकया संयम्यमानं मूला अवलोकनगता प्रलोकितबती, ततो मात्सर्यात तथा चन्दना निगडिता, ततो भगवतो दाने सम्पुलनामा कञ्चकी चन्दनाया मिलितः, ततो भगवतः समीपेऽनया प्रत्रग्चा गृहीष्यते इति शक्रवचनतो राज्ञा चन्दना सङ्गोपिता ॥ है। ततो सामी कोसंबीतो निग्गंतूण सुमंगल नाम गामं गतो, तत्थ सणंकुमारो एइ वंदति पियं च पुच्छइ, तत्थ पढम सिंदीकंदगनिवारणत्यमागतो संपर्य पुण पियपुच्छतोत्ति । ततो सामी सुच्छेत्तं गतो, तुत्थ माहिंदो पियपुच्छतो एप, ततो सामी पालगं नाम गामं गतो, तत्थ वाइलो नाम वाणिओ जत्ताए पधावितो सामि ग्रेच्छइ, ततो सो अमंगलंतिकाऊण असिं गहाय पधावितो एयरस फल उत्ति, तस्थ सहत्थेण सिद्धत्येण सीस छिन्नं । अमुमेवार्थमाह दीप अनुक्रम -0 %----%48 ANRNA-%- ॥२९६ KA4 and the ~316~

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325