Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 300
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम [-] उपोदात निर्युको श्रीवीर चरिते ॥ २८८ ॥ Jan Education “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्तिः [ ४९६-४९७ ], वि०भा० गाथा [-] भाष्यं [११४... ], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः पूर्वस्यामेवं यावत् द्वे यामचतुष्के उत्तरस्यां तृतीयस्यां विंशतिर्वामचतुष्कानि, वद्यथा - यामचतुष्के पूर्वस्यामेवं यावश् द्वे यामचतुष्कें तमायामिति, पच्छा तासु समतासु आणंदस्स गाहावइस्स घरे बहुलियाए दासीए महाणसिणीए भायगाणि खर्ण करेंतीए दोसीणं छड्डेतकामाए सामी पविट्ठो, ताए भण्णइ-किं भयवं । एएण अठो ?, सामिणा पाणी पसारितो, ताए परमाए सद्धाए दिनं, पंच दिवाणि पाउन्भूयाणि ततो पच्छा तीसे सिरं पक्खालियं, अदासीकया ॥ एनमेवार्थी सङ्केपेणाह पढिमा भद्द महाभद सहओभद्द पढमिया चउरो । अट्ठ य बीसाऽऽणंदे बहुलियतह उझिया दिवा ॥ ४९६॥ प्रतिमा पूर्व भगवता भद्रा कृता, तदनन्तरमकृतपारणकेनैव महाभद्रा, तथैव सर्वतोभद्रा, नत्र 'पढमिया चउरो' इति प्रथमायां चत्वारि यामचतुष्कानि, द्वितीयस्यामष्टौ तृतीयस्यां विंशतिः, तदनन्तरमानन्दे - आनन्दस्य गृहे बहुलिकया | दास्या 'तथेति' समुच्चये उज्झिता भिक्षा दत्ता, दिव्यानि पञ्च प्रादुरभवन् ॥ ततो भयं बहुमेच्छं दढभूमिं गतो, तस्स बहिं पोलासं नाम चेड्यं, तत्थ अमेण भत्तेण अपाणपण ईसीपन्भार- | गएण कारणं, इसीप भारगतो नाम ईसिं ओणतो कातो, एगपोग्गलनिरुद्धदिट्ठी अणिमिसनयणे, तत्थवि जे अवित्ता | पोग्गला तेसु दिहिं निवेरोइ, सचिचेहिं दिट्ठी अप्पाइज्जर, जहा दुचाए, अहापणिहिएहिं गत्तेहिं सबिंदिएहिं गुत्तेहिं दोवि पाए साइड वग्धारियपाणी एगराइयं महापडिमं ठितो । एतदेवाह दरभूमी बहुमिच्छा पेढालग्गाममागओ भयवं । पोलासचेइयम्मि डिएगराई महापडिमं ॥ ४९७ ॥ For Peace & Personal Use Ony ~ 300~ आनन्दावधिः भ द्रायाः प्रतिमाः ॥ २८८॥ sanelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325