Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [ ४९३-४९४ ], वि०भा० गाथा [-] भाष्यं [ ११४... ], मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
उपोद्घात
निर्युकी
श्रीवीर
चरिते
२८७ ॥
Jan Education International
महा गोगामे गोसंखी वेसियाण पाणामा | कुम्मागामायावण गोसाले कोवण पट्टे ॥ ४९३ ॥ मगधजनपदे चम्पाराजगृहयोरपान्तराले गोव्वरग्रामे गोशली कौटुम्बिकः, तस्योक्तप्रकारेण वैश्यायनो नाम पुत्रः, तस्य प्राग्व्यावर्णित कारणवशतः प्राणामानाम प्रत्रज्या, ततो यथासुखं विहरतस्तस्य तत्कालं कर्म्मग्रामे आतापनावतो | गोशालः कोपनं-कोपोत्पादनमकार्षीत् भगवता च गोशालस्यानुकम्पया रक्षा कृता, ततस्तेन भगवता सह कूर्म्मप्रामात् सिद्धार्थपुरं गच्छता अपान्तराले पूर्वोत्पाटितं तिलस्तम्बं भगवन्तमापृच्छय भगवता च सोऽयं तिलस्तम्बो निष्पन्न इति कथिते प्रवृत्तः प्रवृत्तपरिहारः प्रागुक्तस्वरूप उपकल्पितः ॥
ततो भगवं वेसालिं नगरिं पत्तो, तत्थ संखो नाम गणराया, सिद्धत्थस्स रण्णो मित्तो, सो तं पूएइ, पच्छा वाणियगामं पहावितो, तत्थ अंतरा गंडइया नदी, तं सामी नावाए उत्तिनो, ते नाविया सामिं भणति देह मोल्लं, एवं बार्हेति, तस्थ संखरण्णो भाइणिजो चित्तो नाम दूहत्ताए गएहतो नावाकडएण एइ, ताहे तेण मोइतो पूइतो य । एनमेवार्थ सङ्क्षेपेणाह -
| बेसालीए पडिमं संखो गणराय पिउवयंसो य । गण्डइआसरि तिन्नो चित्तो नावाए भगिनिसुओ ॥ ४९४ ॥ शायां नगर्यां शङ्खो नाम गप्पराजः पितृवयस्यः - सिद्धार्थराजमित्रं भगवतः पूजामकरोत्, तथा भगवन्तं वणिग्रामं प्रति प्रचलितमन्तरा गण्डेकिकां सरितं नदीं तीर्ण नाविकैर्धृतं चित्रः शङ्खराजस्य भगिनीसुतो नावा समागच्छन् मोचितवान् पूजितवांश्च ॥
For Peace & Personal Use Ony
~298~
शीतलेश्या गंडकिको
तारः
॥ २८७ ॥
www.sanelibrary.org
Loading... Page Navigation 1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325