Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 254
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्तिः [ ४५९ ४६० ], वि० भा० गाथा [-] भाष्यं [१०५-१०६], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः उपोद्धात निर्युकौ एवं सदेवमणुपासुराए परिसाए परिवुडो भयवं । अभिधुवंतो गिराहिं संपत्तो नायसंडवणं ॥ १०५ भा. ॥ एवम् उकेन विधिना सह देवमनुष्यासुरा यथा सा सदेवमनुष्यासुरा तया, कयेत्याह-पर्षदा, परिवृतो भगवान् श्रीवीर ४ गीर्भिः षाग्भिः अभिष्ट्रयमानः, क्षत्रियकुण्डपुरमध्येन नरनारीदेवदेवीसावानां नयनमालासहस्रैः प्रतीक्ष्यमाणः हृदयचरिते मालासहस्रैरभिनन्द्यमानो मनोरथमालासहस्रैः संस्पृश्यमानोऽङ्गुलि सहस्रैर्दर्यमानो भवनपङ्क्तिसहस्राणि समतिक्रामन् तावद् गतो यावत् सम्प्राप्तो ज्ञानखण्डवनमिति ॥ ॥२६५॥ उज्जाणं संपत्तो ओरुहिउं उत्तमाउ सीयाओ । सयमेव कुणइ लोयं सको सि परिच्छए केसे ॥ १०६ भा. ॥ उद्यानं सम्प्राप्तः सन् यत्रैवाशोकबरपादपस्तत्रैवागच्छति, आगत्य च तस्या उत्तमायाः शिविकाया अवतरति, अचतीर्य व स्वयमेवाभरणान् मुश्चति, तानि कुलमहत्तरिका छिन्नमुक्तावलिप्रकाशान्यभ्रूणि विनिर्मुञ्चन्ती हंसलक्षणेन पटचाटकेन प्रतीच्छति, प्रतीच्छय भगवन्तमेवमवादीत् - इक्खागुकुलसमुप्पणे सि णं तुमं जाया!, कासवगोते सिणं लुमं जाया ! उदितोदितनाय कुलनय लमियंक सिद्धत्थजञ्चखत्तियसुते सि णं तुमं जाया ! जचखत्तियाणीए तिसखाए अत्तप सि णं तुमं जाया । देवनरिंदपहिय कित्ती सि णं तुमं जाया 1, सुहोसिए णं तुमं जाया !, एत्थ निरवेक्खं चंकमियां, गरुयं आलंबेय, असिधारं महवयं परिययं तं घडियवं जाया !, परकमियवं जाया, अस्सि च अद्वे नो पमाइयति, अण वरयपडतंसुपवद्दनंदिवरणपमुहसयण वग्गसमेया अंसूणि विणिम्मुयंती बंदति नमखति वंदिता मर्मसिता प Jan Education or Peyote & Personal Use Ony ~ 254 ~ श्रीवीरस्व प्रव्रज्या ॥२६५॥ www.sanlibrary.org

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325