Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 288
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४८४], विभा गाथा H, भाष्यं [११४...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: उपोद्घात- नियुक्ती श्रीवीरचरिते प्रत ॥२८२॥ खामितो य, ततो मुक्का समाणा निग्गया, तत्थ वच्चंताण दुवे पंधा, ताहे गोसालो भणइ-तुझे मर्म हम्ममाणं न वारेह | तंबाकभतुम्झेहिं समं बहुवसग्गं, अन्नं च-अहं चेव पढम हम्मामि, तो वर एकल्लो विहरिस्स, सिद्धत्यो भणइ-तुम जाणसि, गवतोशा| ताहे सामी वेसालीमुहो पयाइ, इमो य गोसालो भयवतो फिडितो अन्नतो पट्टितो, अंतरा य छिन्नद्धाणं, तत्थ चोरो लविहारः | रुक्सविलग्गो पलोएइ, तेण दिट्ठो, भणइ-एको नग्गसमणतो एइ, ते भणंति-एसो न बीहेइ, नस्थि हरियवयंति, अज्ज से, नत्थि फेडतो, जं अम्हे परिभवति ।। अमुमेवार्थ सद्धिपन्नाहतंवाए मंदिसेणो पडिमा आरक्खि वहण भयऽडहणं । कूविय चारिय मुक्खो विजय पगन्भा य पत्तेअं॥४८॥ --भगवान् तम्बाके नाम प्रामे गतः, तत्र नन्दिषेणाः सूरयस्तेषां चतुष्के प्रतिमा, कायोत्सर्गः, तत आरक्षिकैर्वहणमिति मारणं, ततो भगवान् कृषिकानाम संनिवेशस्तं गतः, तत्र चारिकावेताविति ग्रहणं, ततो मोक्षो विजयाप्रगल्भा-1* वचनतः।-अनन्तरं भगवद्गोशालयोः प्रत्येकं विहारोऽभवत्, ततो गोशालो तेसिं घोराण सन्निगासमागतो, तेहि पंचहिवि चोरसएहिं पिसाओ(माउलओ)चिकाउं बाहितो, पच्छा चिंतेइ-वरं सामिणा समं, अविय कोइ मोएइक सामि तन्निस्साए ममवि मोयणं भवा, ताहे सामि मग्गिउमारद्धो, सामीवि वेसालिंगतो, तत्थ कम्मगारसालाए अणुग-2 वित्ता पडिमं ठितो, सा य साला साहारणा, जेसिं आधीना ते तत्थ अणुण्णविता, अन्नया तत्थेगो कम्मकारो छम्मास-४ रोगपीडितो सोहणे तिहिकरणे आउज्जाणि गहाय आगतो, सामिपासइ पडिमं ठियं, ततो अमंगलमेयन्ति घणं उग्गाहेऊण सामि आइणे पहावितो, सकेण ओही परत्तो जाव पेच्छह, ततो निमिसंतरेण आगतो, सकेण तस्स चेव उवरिं षणो दीप अनुक्रम AC% AC+++CCE ForFive Persanamory H- L a wsanelinary.orm ~288

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325