Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप
अनुक्रम [-]
आ. सु.४८
Jan Education
अध्ययनं [-], निर्युक्तिः [ ४८५-४८६ ], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०],
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ वि०भा० गाथा [-] भाष्यं [ ११४... ], मूल [- / गाथा-] मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
साहितो मयो, रातो को बंदिता गतो । एनमेवार्थमुपसंहर नाह-
तेहि पहे महिओ गोसालो माउलुत्ति वाहणया । भगवं बेसालीए कम्मार घणेण देविंदो ॥। ४८५ ॥
- स्तेनैः पथि गोशालो गृहीतः मातुल इति-पिशाच इतिकृत्वा वाहनं, भगवांश्च वैशाल्यां गतः, तत्र कर्म्मकरो भगवन्तं घनेनाहन्तुं प्रवृत्तः, अत्रान्तरे देवेन्द्र आगतः तेन स मारितः ॥ ततो सामी गामागं नाम संनिवेसं गतो, तत्थ बिभेलए उखाणे बिभेळतो नाम जक्खो, सो य भयवतो पडिमं ठियरस पूयं करेइ, ततो सामी सालिसीसयं नाम गामं गतो, मृत्युज्जाणे पडिमं ठितो, माहमासो य वट्ट, तत्थ कडपूयणवाणमंतरी सामिं दण तेयं असहमाणी पच्छा तात्रसीरुवं वितवित्ता वकलनियस्था जडाभारेण य सबं सरीरं पाणिएण उल्लेत्ता सामिस्स उवरिं थाडे धुणइ, वायं च विउबइ, जइ अन्नो हुन्तो फुट्टो हुंतो, तिवं वेयणमहियासेंतस्स भयवतो ओही पसरितो, सबलोगं पासिउमारखो, सेसं कालं गग्भाओ आढवित्ता जाव सालिसीस ताव एक्कारस अंगा सुरलोयप्पमाणमेत्तो य ओही, जावश्यं देवलोगेसु पेच्छियाइतो तावतितो इति भावः, सावि वंतरी पराइया पच्छा उवसंता थुणइ पूर्व च करेइ ॥ अमुमेवार्थे सङ्क्षेपेणाहगामाग बिहेलग जक्ख तावसी उवसमावसाण धुई। छद्वेण सालिसीसे विसुज्झमाणस्स लोगोही ॥ ४८६ ॥
तो भगवान् ग्रमाकं नाम संनिवेशं गतः, तत्र विभेलके उद्याने भगवतः प्रतिमास्थितस्व विभेलकनामा यक्षः पूजां कृतवान् तदनन्तरं भगवान् शालिशीर्षे नाम ग्रामं गतवान्, तत्रोद्याने प्रतिमापनस्य कटपूतनाव्यन्तरी तापसीरूपं
For Peace & Personal Use Ony
289~
Loading... Page Navigation 1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325