Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 291
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्तिः [४८८ ] वि० भा० गाथा [-] भाष्यं [११४... ], मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः Jan Education International कोणे सामी पडिमं ठितो, सो गोसालो तरस मुद्दे सागारियं दाउ ठितो, तत्थवि तहेव कहियं, पिट्टितोय, मुणिउत्तिकाऊण मुको || अमुमेवार्थमुपसंहरन्नाह् आलभियाए वासं कुंडग तह देउले पराहुत्तो । मद्दण देउल सागारियं मुहे दोसुवि मुणिन्ति ॥ ४८८ ॥ भगवान् आलभिकां नगरीं गतवान्, तत्र सप्तमो वर्षारात्रस्तदा चातुर्मासक्षपणं कृतवान्, ततो भगवान् कुंडके सन्निवेशे गतः, तत्र देवकुले - वासुदेवायतने गोशालः पराहुत्तः - पराङ्मुखो वासुदेवप्रतिमामुखस्वाधिष्ठानं दत्तवान्, ततो भगवान् महणानाम्नि प्रामे गतः, तत्र गोशालो देवकुले -बलदेवायतने बलदेवप्रतिमामुखे सांगारिक - साधनं दत्त्वा स्थितवान् 'दोसुवित्ति द्वयोरपि पूर्वतरं वासुदेवगृहे अत्र च बलदेवगृहे कदर्शितः, केवलं मुणितो इति— | पिशाच इतिकृत्या मुक्तः ॥ ततो सामी बहुसालगो नाम गामो, तत्थ सालवणं नाम उज्जाणं, तत्थ गतो तत्थ सालज्जा वाणमंतरी, सा वाणमंतरी पूर्व करेइ, अन्ने भणति-सा कडपूयणा वाणमंतरी भगवतो पडिमागयस्स उवसग्गं करेइ, ताहे परिसंता महिमं करेइ, ततो निग्गया गया लोहग्गलं रायहाणिं, तत्थ जियसत्तू राया, सो अत्रेण राइणा समं विरुद्धो, तस्स चारपुरिसेहिं गहिया न साहति, ततो चारिएत्तिकाऊण रन्नो अत्थाणीवरगयस्स उवट्ठविया, तत्थ य उप्पलो अट्ठियगामातो पुवमेवागतो अच्छ, सो य ते य आणिजंते दद्रूण उट्टितो, तिक्खुत्तो बंदर, पच्छा सो भणइन एस चारितो, एस सिद्धत्थरायपुत्तो, धम्मवरचकवट्टी एस भयवं, लक्खणाणि य से पेच्छह, तत्थ सकारेऊण मुको ॥ अमुमेवार्थमुपसंहरन्नाह - For Pavoce & Personal Use Ony ~ 291~ www.sanlibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325