Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
"आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४९१], विभा गाथा H, भाष्यं [११४...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
हसन
प्रत
सत्राक
दीप अनुक्रम
पोटात-1 हियइच्छियं भत्तं देमि मम लुणह, एवं सो उवाएण लुणावेइ, एवं च ममवि बहुं कर्म अच्छड, एवं अच्छारिएहिं|
वधुवरनियुक्ती निजरायचं, ते य अत्धारिया अणारिया देसेसु, ततो लाढावज्जभूमि [सुद्धभूमि ] वचइ, तत्थ विहरइ, ते अणारियाद श्रीवीर- जणा निरणुकंपा निद्दया सामि हीलेंति निंदति कुकुरे छुच्छुकारेंति, ततो ते कुक्कुरा डसंति, 'सर्य च ते भययं आहेसुगोपकोपः
एवमाइ बहवसग्गा, तत्थ नवमो वासारत्तो कतो, तत्थन भत्तपाणं, नेव वसही लद्धा, एवं तत्थ छम्मासे अणिच्च-18 जागरियं विहरितो । अमुमेवार्थमाहगोभूमि बजलाढित्ति गोवकोवे ग वंसि जिणुवसमे । रायगिहऽहमवासं तु बजभूमी बहुवसग्गा ॥ ४९१ ॥
भगवान् गोभूमि प्रजति, तत्रान्तरा अटव्यां गोशालो गोपान् अरे वज्जलाहा इत्याष्टिवान् , ततस्तेषां गोपानां | कोपो बभूव, ततो 'वसित्ति वंशीकुडले गोशालस्तैर्ववा प्रक्षिप्तः, तदनन्तरमन्यैर्जिनस्योपशमोऽत्यद्भुतो दृष्ट इति मोचितः, ततो भगवान् राजगृहेऽष्टमं वर्षारानं कृतवान्, तदनन्तरं च वनभूमौ गतवान् , तत्र च बहव उपसगाँ अभवन् , नवमश्च वोरावस्तन्त्रैव गतः॥ ___ ततो अणारियदेसातो निग्गया पढमसरए सिद्धत्थपुराती कुम्मगाम संपस्थिता, तत्थ अंतरा एगो तिलथंभओ, तं
दहण गोसालो भणइ-भयवं! एस तिलथंबतो निष्फजिहिइ ?, सामी भणइ-णिप्फजिहिद, एए सत्त पुष्फजीया उद्दाइत्ता प्रा एयस्स चेव तिलधंभस्स एगार तिलसंवलियाए पञ्चायाहिंति, ततो गोसालेण असहहतेण ऊसरिऊण सलिदगो तिलथंभो।
उपाडितो, एगते एडितो, अहासंनिहिएहिं वाणमंतरेहिं मा भयवं मिच्छावाई भवउत्ति वासं वासियं, ततो सो तिल
CHEM2424
Jan F
PI
R
a
nationary.org
~294
Loading... Page Navigation 1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325