Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
|
आगम
(४०)
"आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४९०], विभा गाथा H, भाष्यं [११४...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
जहिं वसइ । जं जस्स होइ सरिसं तं तस्स विइज्जवं देइ ॥ १॥ जाहे न हाइ ताहे तेहिं पिट्टितो बद्धो, ततो वंसीकुडंगे
सो छूढो, तत्थ पडितो उचाणतो अच्छइ, वाहरइय सामि, सिद्धत्यो भणइ-सयं कयं ते, ताहे सामी अदूर दिगंतुं पडिच्छा, पच्छा ते भणति-एस एयरस देवजगस्स पीडियावाहो वा छत्तधारो वा आसि, ततो एस अदरे |ठितो, ततो मुक्को, अन्ने भणति-पहिएहिं वहिं उच्चारितो सामि दण अच्छंतं ॥ अमुमेवार्थ सोपत आहतत्तो अ पुरिमताले बग्गुर ईसाण अच्चए महिमं । मल्लिजिणायणपडिमा उन्नाए वंसि बहुगुट्ठी ॥४९॥
ततो भगवान् पुरिमतालपुरं गतः, तत्र वग्गुरः श्रेष्ठी मल्लिजिनायतनप्रतिमामर्चको गच्छन् 'ईसाण'इति प्राकृतवाद्विभक्तिलोप ईशानेन-ईशानदेवेन्द्रेण भणितः सन् महिमां-पूजां कृतवान् , भगवान् तुन्नाकं सन्निवेशं प्रति व्रजति, अन्तरा वधूगोष्ठी वधूवरं, तद् गोशालो निन्दितवान् , ततो 'वसित्ति वंशीकुडने क्षिप्तः॥
ततो विहरंतो सामी गोभूमि वच्चइ, तत्व अंतरा अडवी घणा, सया गावीउ चरंति तेण गोभूमी, तत्थ गोसालो गोवालए भणइ-अरे बजलाढा! एस पंधो कहिं वच्चइ !, वज्जलाढा नाम मेच्छा, ताहे ते गोवा भणंति-कीस अक्कोससि ?, असुयपुत्ता! मुटु अकोसामि, तुझे एरिसमा मेच्छा, वाहे तेहिं मिलित्वा पिट्टिऊण बंधित्ता वंसीए छूढो, तत्थ । अमेहिं मोइतो अणुकंपाए, ततो विहरतो सामी रायगिहं गतो,तत्य अट्ठमो वासारचो, चाउम्मासखमणेण खवेइ, विचित्ते व अभिग्गहे ठाणादिविसए करेइ, ततो चाहिं पारेइ २ चा सरए समतीते सामी चिंतेइ-बहु कम्मं न सका निजरे, वाहे सयमेव अस्थारियादिद्वैवं पहिकप्पेह, जहा एगस्स कुटुंबियस्स साली जाया, ताहे सो कप्पडियपंथिए भणइ-तुम्भं
दीप अनुक्रम
E
JanEdication ireormat
Kaviewsanelibrary.orm
~293
Loading... Page Navigation 1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325