SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४८४], विभा गाथा H, भाष्यं [११४...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: उपोद्घात- नियुक्ती श्रीवीरचरिते प्रत ॥२८२॥ खामितो य, ततो मुक्का समाणा निग्गया, तत्थ वच्चंताण दुवे पंधा, ताहे गोसालो भणइ-तुझे मर्म हम्ममाणं न वारेह | तंबाकभतुम्झेहिं समं बहुवसग्गं, अन्नं च-अहं चेव पढम हम्मामि, तो वर एकल्लो विहरिस्स, सिद्धत्यो भणइ-तुम जाणसि, गवतोशा| ताहे सामी वेसालीमुहो पयाइ, इमो य गोसालो भयवतो फिडितो अन्नतो पट्टितो, अंतरा य छिन्नद्धाणं, तत्थ चोरो लविहारः | रुक्सविलग्गो पलोएइ, तेण दिट्ठो, भणइ-एको नग्गसमणतो एइ, ते भणंति-एसो न बीहेइ, नस्थि हरियवयंति, अज्ज से, नत्थि फेडतो, जं अम्हे परिभवति ।। अमुमेवार्थ सद्धिपन्नाहतंवाए मंदिसेणो पडिमा आरक्खि वहण भयऽडहणं । कूविय चारिय मुक्खो विजय पगन्भा य पत्तेअं॥४८॥ --भगवान् तम्बाके नाम प्रामे गतः, तत्र नन्दिषेणाः सूरयस्तेषां चतुष्के प्रतिमा, कायोत्सर्गः, तत आरक्षिकैर्वहणमिति मारणं, ततो भगवान् कृषिकानाम संनिवेशस्तं गतः, तत्र चारिकावेताविति ग्रहणं, ततो मोक्षो विजयाप्रगल्भा-1* वचनतः।-अनन्तरं भगवद्गोशालयोः प्रत्येकं विहारोऽभवत्, ततो गोशालो तेसिं घोराण सन्निगासमागतो, तेहि पंचहिवि चोरसएहिं पिसाओ(माउलओ)चिकाउं बाहितो, पच्छा चिंतेइ-वरं सामिणा समं, अविय कोइ मोएइक सामि तन्निस्साए ममवि मोयणं भवा, ताहे सामि मग्गिउमारद्धो, सामीवि वेसालिंगतो, तत्थ कम्मगारसालाए अणुग-2 वित्ता पडिमं ठितो, सा य साला साहारणा, जेसिं आधीना ते तत्थ अणुण्णविता, अन्नया तत्थेगो कम्मकारो छम्मास-४ रोगपीडितो सोहणे तिहिकरणे आउज्जाणि गहाय आगतो, सामिपासइ पडिमं ठियं, ततो अमंगलमेयन्ति घणं उग्गाहेऊण सामि आइणे पहावितो, सकेण ओही परत्तो जाव पेच्छह, ततो निमिसंतरेण आगतो, सकेण तस्स चेव उवरिं षणो दीप अनुक्रम AC% AC+++CCE ForFive Persanamory H- L a wsanelinary.orm ~288
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy