Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 284
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H नियुक्ति: [४८०], वि०भा गाथा H, भाष्यं [११४...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत .विहारः दीप अनुक्रम उपोद्घात- द्रकस्य वृक्षस्याधः प्रतिमया स्थितः, तत्र च पथिकाः शीतापनोदायाग्निं प्रचालितवन्तः, स चाग्निः प्रसरन् स्वामिनः श्रावस्त्यां नियुक्ती पादौ किश्चिद्दग्धवान् , एष गाधाक्षरार्थः, भावार्थ उक्त एव, श्रीवीर-18| ततो सामी नंगलानाम गामो तत्थ गतो, वासुदेवघरे सामी पडिम ठितो, तत्थ चेडरूवाणि खेलंति, सो य गोमालो। चरिते कंदप्पितो, ततो ताणि चेडरूवाणि अच्छीणि कहिउँ बीहावेइ, ताहे ताणि धावेंताणि पडंति, जाणूणि पच्छोडि नियम अप्पेगइयाणं लुंखुणगा भजति, पच्छा तासे अम्मापियरो आगंतूण पिटृति, भणंति-एयस्स देवजयस्स एसो नूगं ॥२८॥ न ठाइ अप्पणो धणे, अन्ने वारंति, अलाहि देवजयस्स खमियवं, पच्छा सो भणइ-अई हम्मामि तुम्भे नारहा | सिद्धत्थो भणइ-न द्वासि तुमं, अवस्स पिट्टिवासि, ततो सामी आवत्तानामगामो तत्थ गतो, बलदेवस्स घरे पडिमं ठितो, तत्थवि चेडरूवाणि मुहं अवयासे बीहाइ, पिट्टेइ य, ततो ताणि चेडरूवाणि रुयंताणि अम्मापिऊणं साहति, तेहिं गंतूण ठेवि(बंधि)तो, मुणिउत्ति काऊण मुक्को, मुणिओ-पिसाओ, भणति य-कि एएण मुणिएण हएण, एयं से | सामि हणामि जो एयं न वारेइ, ततो सा बलदेवपडिमा लंगलं बाहुणा हुक्खयिऊण उहिया, ततो ताणि पायवडियाणि सामि खामेति ॥ एतदेव सङ्केपेणाहतत्तो य नंगलाए डिंभमुणी अच्छिकढणं चेव । आवत्ते मुहतासे मुणिइत्ति य चाहि बलदेवो ॥४८॥ ततो हरिद्रकात् प्रामात् स्वामी नङ्गलायां ग्रामे वासुदेवगृहे प्रतिमया स्थितः, तत्र गोशालोऽक्षिकर्षणं कृत्वा पिशाचरूपः सन् डिम्भान भापितवान्, तत्र बहु कदर्थित इति शेषः, ततो भगवान् आवर्ने प्रामे बलदेवगृहे प्रतिमा ॥२८॥ Janhasanan imamta T wwjaimelibrary.org ~284~

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325