Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
"आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४७८], विभा गाथा H, भाष्यं [११४...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
11
उपोदात- नियुको श्रीवीरचरिते
कुमाराकपृष्ठचम्पा. कृतांगलेषु
प्रत
+
२७९॥
दीप अनुक्रम
पुणोऽवि नीणितो, एवं तिनि वारे निरछूढो पवेसितो य, तओ भणइ-जए अम्हे फईमणामो निच्छभामो, तत्थ अमेहि
भन्नइ-एस देवजगस्त कोऽपि पीढियाचाहो छत्तधरो वा आसि तो तुहिका अच्छह, सवाणि आउजाणि खडखडावेह, ४ जहा से सहो न सुबह ॥ अमुमेवार्थ सविपन्नाहहै पिट्ठीचंपा वासं तत्थ चउम्मासिएण स्वमणेण । कयंगल देउलवरिसे दरिद्दथेराण गोसालो ॥ ४७८॥
भगवान् पृष्ठचम्पायामावासं ( वर्षावासं ) कृतवान् , तत्र चातुर्मासिकेन क्षपणेन क्षपितवान्, ततो पहिः पारयित्वा कृतागलसंनिवेशे देवकुले प्रतिमया स्थितः, तत्र वहिस्तुपारे वर्षति दरिद्रस्थ विराणां जागरके तान् प्रति विरूपभाषणेन ।
तेस्त्रीन् वारान् गोशालो बहिः क्षिप्तः, एषाऽक्षरगमनिका, भावार्थ उक्त एवं ॥ का ततो सामी सावस्थिं गतो, तत्थ सामी बाहिं पडिम ठितो, गोसालो सामि पुच्छइ-तुम्भे आगच्छह ?, सिद्धत्थो
भणइ-अज्ज अम्ह अंतरं, सो भणइ-अज किं लभामि अहमाहारं ?, सिद्धरथो भणइ-तुमए अज्ज माणुसमंस खाइयचं, सो भण-तं अज्ज जेमेमि जत्थ मंससंभवो नस्थि, किंमंग पुण माणुसमंसं ?, सो हिंडतो तत्थ सावत्थीए नयरीए पिउदत्तो । नाम गाहावती, तस्स सिरिभद्दा नाम भारिया, सा य निंदू, निंदू नाम मरंतवियाइणी, सा सिवदत्तं नाम नेमित्तियं पुच्छइ| कहं नाम पुत्तभंडं जीवेजा!, सो भणइ-जो सुतवस्सी तस्स तं गम्भ अतीव पक्खालि ऊण सण्हखंडाणि काऊण पायसेण सह पइत्ता देह, तस्स य घरस्स अन्नतोहुतं दारं करेज, मा सो जाणित्ता डहिहिद, एवं ते विराणि पुत्तभंडाणि भविस्संति, ताए तहा कर्य, गोसालो य हिंडतो तं घरं पविट्ठो, तस्स सो पायसो घयमहुसंजुत्तो दिनो, तेण चिंतिय-एत्थ मंसं कतो
॥२७९॥
JanEducation in
IPI
ForFive Persanamory
~282
Loading... Page Navigation 1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325