________________
आगम
(४०)
"आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४७८], विभा गाथा H, भाष्यं [११४...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
11
उपोदात- नियुको श्रीवीरचरिते
कुमाराकपृष्ठचम्पा. कृतांगलेषु
प्रत
+
२७९॥
दीप अनुक्रम
पुणोऽवि नीणितो, एवं तिनि वारे निरछूढो पवेसितो य, तओ भणइ-जए अम्हे फईमणामो निच्छभामो, तत्थ अमेहि
भन्नइ-एस देवजगस्त कोऽपि पीढियाचाहो छत्तधरो वा आसि तो तुहिका अच्छह, सवाणि आउजाणि खडखडावेह, ४ जहा से सहो न सुबह ॥ अमुमेवार्थ सविपन्नाहहै पिट्ठीचंपा वासं तत्थ चउम्मासिएण स्वमणेण । कयंगल देउलवरिसे दरिद्दथेराण गोसालो ॥ ४७८॥
भगवान् पृष्ठचम्पायामावासं ( वर्षावासं ) कृतवान् , तत्र चातुर्मासिकेन क्षपणेन क्षपितवान्, ततो पहिः पारयित्वा कृतागलसंनिवेशे देवकुले प्रतिमया स्थितः, तत्र वहिस्तुपारे वर्षति दरिद्रस्थ विराणां जागरके तान् प्रति विरूपभाषणेन ।
तेस्त्रीन् वारान् गोशालो बहिः क्षिप्तः, एषाऽक्षरगमनिका, भावार्थ उक्त एवं ॥ का ततो सामी सावस्थिं गतो, तत्थ सामी बाहिं पडिम ठितो, गोसालो सामि पुच्छइ-तुम्भे आगच्छह ?, सिद्धत्थो
भणइ-अज्ज अम्ह अंतरं, सो भणइ-अज किं लभामि अहमाहारं ?, सिद्धरथो भणइ-तुमए अज्ज माणुसमंस खाइयचं, सो भण-तं अज्ज जेमेमि जत्थ मंससंभवो नस्थि, किंमंग पुण माणुसमंसं ?, सो हिंडतो तत्थ सावत्थीए नयरीए पिउदत्तो । नाम गाहावती, तस्स सिरिभद्दा नाम भारिया, सा य निंदू, निंदू नाम मरंतवियाइणी, सा सिवदत्तं नाम नेमित्तियं पुच्छइ| कहं नाम पुत्तभंडं जीवेजा!, सो भणइ-जो सुतवस्सी तस्स तं गम्भ अतीव पक्खालि ऊण सण्हखंडाणि काऊण पायसेण सह पइत्ता देह, तस्स य घरस्स अन्नतोहुतं दारं करेज, मा सो जाणित्ता डहिहिद, एवं ते विराणि पुत्तभंडाणि भविस्संति, ताए तहा कर्य, गोसालो य हिंडतो तं घरं पविट्ठो, तस्स सो पायसो घयमहुसंजुत्तो दिनो, तेण चिंतिय-एत्थ मंसं कतो
॥२७९॥
JanEducation in
IPI
ForFive Persanamory
~282