Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 283
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४७९], विभा गाथा H, भाष्यं [११४...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक दीप अनुक्रम हा भविस्सइ !, ताहे तुडेण भुत्तं, गंतु भणइ-चिरं ते नेमित्तियत्तणं करेंतस्स अजनवरि फिडितो, सिद्धत्थो भणइ-न विसंवयइ, जइ न पत्तियसि वमाहि, दिवा नक्खा वाला य अन्ने य अवयवा, ताहे रुट्ठो तं घरं मग्गइ, तेहिं तं बार ओहाडितं, तेण न जाणह, ततो आगमणगमणपरिवाडीतो करेइ, जाहेन लभर ताहे भणइ-अइ मम धम्मायरिहायस्स तवो तेओ वा अस्थि तो डझस, ताहे सबा बाहिरिया दहा, ताहे सामी हलेडको नाम गामो तं गतो, तत्व १. महप्पमाणो हलेदुगरुक्खो, तत्थ सावत्धीतो नयरीतो अन्नो लोगो निग्गच्छंतो पविसंतो य वसइ, तत्थ सत्यो नियसितो, सामी पडिम ठितो, तेहिं सथिएहि रत्तिं सीयकाले अग्गी जालितो, ते बट्टे पभाए उहित्ता गता, सो अग्गी तेहिं नई विज्झावितो, सो डहंतो सामिस्स पासं गतो, सो सामि परितावेइ, गोसालो भणइ-भयवं! नासह अग्गी एइ, सामिस्स । तपादा दहा, गोसालो नहो ॥ अमुमेवार्थमुपसंहरन्नाहसावत्थी सिरिभहा निंदू पिअदत्त पयस सिवदत्ते । दारगणी गहवाले हलिद्दपडिमाऽगणी पहिया ॥ ४७९ ॥8 भगवान् श्रावस्तीं गतः, तत्र पितृदत्तो नाम गृहपतिस्तस्य भार्या निन्दूः श्रीदत्ता, शिवदत्तो नाम नैमित्तिक, तद्वचनेन गर्ने प्रक्षाल्य श्लक्ष्णखण्डानि च कृत्वा पायसेन सह सा पक्तवती, तच्च पायसं तया गोशालाय दर्ग, तेन भुक्तं, ततः सिद्धार्थवचनाद्वामिते 'दारगणि नक्खवाले' इति नखान वालांश्च दृष्ट्वा कुपितः सन् द्वारस्य स्थगिततया तत् गृहमल-17 भमानः सकलस्य पाटकस्योपरि चापं दत्तवान्, ततोऽग्निः समस्त दग्यवान, भगवांस्ततो हरिद्रकग्रामे गतः, तत्र हरि viewsanelibrary.orm ~283

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325