Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 271
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४६७-४६८], वि०भा०गाथा H], भाष्यं [११४...], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक दीप अनुक्रम मक्खंति, ततो सो पिवीलियाहिं गहितो, तं वेयणं सम्म अहियासेइ, अद्धमासे कालगतो सहस्सारे उचवन्नों ॥ अमु-। मेवार्थमुपसंहरनाह उत्तरचावालंतर वणसंडे चंडकोसिओ सप्पो । न डही चिंता सरणं जोइस कोवाहि जाओऽहं ॥४६७ ॥ उत्तरचावालान्तरवनखण्डे चण्डकोशिक: सर्पः, स भगवन्तं न ददाह, ततश्चिन्ता बभूव, तदनन्तरं जातिस्मरणं | यथाऽहं ज्योतिष्कः क्रोधादहिर्जातोऽहमिति अक्षरगमनिका, भावार्थः प्रागुक्त एव ।। उत्सरचावाला नागसेण खीरेण भोयणं दिन्नं । सेयवियाए पदेसी पंचरहोणेजरायाणो ॥ ४६८॥ उत्तरचावालो नाम सन्निवेशः, तत्र भगवान् पक्षक्षपणपारणके गतः, तत्र नागसेनेन क्षीरभोजनेन प्रतिलाभितः, पञ्च दिव्यानि प्रादुर्भूतानि, ततः श्वेताम्ब्यां नगर्या गतः, तत्र प्रदेशी राजा, स भगवतो महिमां कृतवान्, तथा | पञ्चभी रथैरागता ये प्रदेशिपाचे निजा एवं निजका-नैयकगोत्रा राजानस्तेऽपि महिमां कृतवन्तः ॥ एषोऽक्षराथों, भावार्थः कथानकादबसेयः, तच्चेदम् ततो सामी उत्तराचावालं गतो, तत्थ पक्खक्खमणपारणे नागसेणेण गाहावइणा खीरभोयणेण पडिलाभितो, पंच आदिवाणि पाउम्भूयाणि, ततो सेयवियं गतो, तत्थ पएसी राया समणोबासतो भयवतो महिमं करेइ, ततो भयवं सुरअभिपुरं वञ्चइ, तत्थ अंतराए णिज्जया रायाणो पंचहिं रहेहिं एंति पएसिरन्नो पासं, तेहिं तत्थ सामी वंदितो पूइतो य, ततो सामी सुरभिपुरं गतो, तस्थ गंगा उत्तरियबा, तत्थ सिद्धजत्तो नाम नावितो, खेमिलो नाम सउणजाणतो, तत्व 6 14 wiewsanelibrary.orm ~271

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325