Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ वि०भा० गाथा [-] भाष्यं [ ११४... ], मूल [- / गाथा-] मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
अध्ययनं [-], निर्युक्तिः [ ४७२-४७३ ], मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०],
Jan Education International
नरिंदमहितो भवियजण कुमुयाणंदकारओ भविस्सइ, ततो सामी रायगिहं गतो, तस्थ नालंदाएं बाहिरियाए तंतुवाय| सालाए एगंनि पदेसे अहापडिरूवं उत्साहमणुण्णवित्ता पढमं मासकखमणमुपसंपज्जित्ताणं विहरइ ।
तेर्ण कालेणं तेणं समर्पणं खली नाम मंखे, तस्त भद्दा भारिया गुबिणिया, सरवणे सन्निवेसे बहुलस्स माहणस्स गोसालाए पसूया, गोनं नामं कथं गोसालोति, संवद्धितो मंखसिप्पं अहिजितो, चित्तफलयं करेइ, एकलतो विहरततो रायगिहे तंतुवायसालाए पट्टितो, जत्थ सामीट्ठितो तत्थ वासावासमुवागतो, भयवं मासखमणपारणे अम्भितरे बिज| यस्स घरे विलाए भोयणविहीए पडिलाभितो, पंच दिचाणि पाउन्भूयाणि, गोसालो सुणित्ता आगतो, दिट्ठाणि पंच | दिखाणि पाउञ्भूयाणि, भणइ भयवं ! अहं तुज्झ सीसोति, सामी तुसिणीतो निग्गतो, विइयमासक्खवणंमि ठितो, बिइयपारणगे आणंदस्स घरे खजविहीए, तइए सुदंसणस्स घरे सवकामगुणिएणं, ततो चउत्थं मासकखमणमुपसंपजित्ताणं विहरइ ॥ अभिहित सङ्ग्रहणायेदमाह
थूणाए बहिं पूसो लक्खणममितरे य देविंदो । रायगिहतंतुसाला मासक्खमणं च गोसालो ॥ ४७२ ॥ मंखलिमंख सुभद्दा सरवण गोबहुलगेह गोसालो । विजयानंद सुनंदे भोयण खज्जे य कामगुणे ॥ ४७३ ॥ सन्निवेशे बहिर्भगवान् प्रतिमास्थितः, पुष्पो लक्षणं निरीक्षितवान् अभ्यन्तरं च लक्षणं देवेन्द्रोऽच कथत्, ततो भगवान् राजगृहे तन्तुवायशालायां मासक्षपणमकार्षीत्, गोशालोऽपि तत्रागतः, गोशालोत्पत्तिं कथयति| 'खली' त्यादि, मङ्गलिर्नाम मङ्गः, तस्य सुभद्रा भार्या, शरवणं सन्निवेशः, तत्र गोबहुलगृहे - गोवहुलनामक ब्राह्मण
For Pevote & Personal Use Ony
~275~
www.sanelibrary.org
Loading... Page Navigation 1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325