Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 279
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४७६], विभा गाथा H, भाष्यं [११४...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक -* कालाय सुन्नगारे सीहो विज्जुमा गुद्विदासीय । खंदो दत्तिलियाउ पत्तालग सुन्नगारम्मि ॥ ४७६ ॥ । कालाये सन्निवेशे गोशालकेन सह गत्वा शून्यागारे स्थिता, तत्र सिंहो नाम विद्युद्वत्या गोष्ठीदास्या सह रमणं कृतवान् , तेन गोशाला कदर्थित इति शेषः, ततो निर्गत्य द्वितीयदिवसे पत्रालये ग्रामे शून्यागारे गोशालकेन सह स्थितो भगवान् , तत्र स्कन्दको नाम ग्रामकूटपुत्रो दत्तिलिकया निजदास्या सह व्यापूतवान् , तेनापि गोशालकः कदर्थित इति । गम्यम् , एषोऽक्षरार्थः, भावार्थ उक्त एव ॥ ततो भगवं कुमाराए संनिवेसे गतो, तत्थ चपरमणिजे उजाणे पडिमं ठितो, इतो य पासावञ्चिजो मुणिचंदो नाम थेरो बहुसिस्सपरिवारो तम्मि संनिवेसे कृवणयस्स कुंभगाररस सालाए ठितो, सो य जिणकप्पपडिम (कम्म) करेइ, सीसं गच्छे ठाबित्ता सत्तभावणाए अप्पाणं भावेइ, जिणकप्पं हि पडिवजंतस्स पंच भावणातो भवंति, तद्यथा- तपोभावना सचभावना सूत्रभावना एकत्वभावना बलभावना च, उक्तं च-"तवेण सत्तेण सुत्तेण, एगण बलेण य । तुलणा| पंचहा बुत्ता, जिणकप्पं पडिवज्जतो ॥१॥" सत्त्वभावनाऽप्युपाश्रयादिभेदात् पश्चधा, तथा चोक्तम्-“पढमा *स्वस्सयमी विझ्या वाहि तइया चाउमि । सुनहरंमि चउत्थी पंचमिया तह मसाणमि ॥१॥" सो बिइयाए तह सत्त-13 भावणाए अप्पाणं भावेइ, गोसालो सामि भणइ-एस देसकालो हिंडामो, सिद्धत्थो भणइ-अज अम्ह अंतरं, पच्छा। सो हिंडेतो पासावञ्चिजे पासइ, भणइ य-के तुझे, ते भणति-अम्हे सगणा निग्गंथा, सो भणइ-अहो निग्गंधा, इमो? मे एत्तिओ गंधो कहिं तुम्भे निग्गंथा ?, सो अप्पणो आयरिए वण्णेति, एरिसो महप्पा, तुम्भेश्य के !, ताहे तेहिं । दीप अनुक्रम E ForFive Persanamory Kaviewsanelibrary.orm ~279


Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325