Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
"आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४६९-४७१], वि०भा०गाथा H, भाष्यं [११४...], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
बलो पु
प्रत
दीप
सपोद्धात-18| अन्नान्तरे नागो-नागकुमारः, सुदंष्ट्रनामा सिंहजीवो, भगवत उपसर्ग कर्तुमारब्धवानिति शेषः, कम्बलशयलौ च नाग-II कम्बलशनियुको कुमारी तं वारयित्वा जिनस्य भगवतो महिमा चक्रतुः । कम्बलशवलोत्पत्तिं दर्शयति-'महुराएं' इत्यादि, मथुरायां जिनश्रीचौर- दासः श्रावकः, तत्परिचितस्याभीरस्यान्येन आभीरेण सह विवाहस्तस्मिन् जिनदासेनोपष्टम्भे कृते परितोषवशात् आभी
व्यश्च चरिते सारेण जिनदासस्य गौणौ-बलीवहौं समर्पितौ, तयोः श्रायकसंसर्गतोऽष्टमीचतुर्दश्योरुपवासः, तो चान्यदा 'भंडीर'त्ति
भण्डीरवटयक्षयात्रानिमित्तं मित्रेणानापृच्छया नीती, तत्र 'धत्ति धावितो, त्रुटिती चेति शेषः, ततो भक्त प्रत्याख्याते | ॥२७५॥
सति नागकुमारेषुत्पन्नौ, तदनन्तरमवधिप्रयोजन, ततो भगवतः समीपे आगमनं, किमर्थमित्यत आह-'वीरवरस्से'त्यादि। वीरवरस्य भगवतो नावारूढस्य मिथ्यादृष्टिः सुदंष्ट्रनामा नागकुमारोऽकार्षीत् , (उपसगै) ततो भगवन्तमुपसर्गयितुं प्रारब्धं, कम्बल शबली नावमुत्तारितवन्तौ ॥ ततो भयवं दगतीराए ईरियावहियं पडिक्कमि पत्थितो, ततो नइपुलिणे भयवतो
मधुसित्यचिक्खले पादेसु लक्खणाणि दीसंति, तस्थ पूसो नाम सामुदितो, सो ताणि पासिऊण चिंतइ-एस चक्कवट्टी १एगागी, बञ्चामि णं वागरेमि, तो मम एत्तो भोगा भविस्संति, सेवामि णं कुमारत्ते, सामीवि थूणागसंनिवेसस्स वाहिं पडिम |ठितो, तत्थ सो सामी पेच्छिऊण चिंतेइ-अहो में पलालं अहिज्जियं, एएहिं लक्खणेहिं जुत्तो कि एयारिसो समणोx होइ ?, ता अलाहि, चयामि एयं, इतो य सको देवराया पलोएइ-अज कहिं सामी विहरइ !, ताहे पेच्छति सामि ॥२७॥ च पूस, ततो आगतो सामि वंदित्ता भणइ-भो पूसो! तुम लक्खणं न याणसि, एसो अपरिमियलक्खणो, ताहे सको। अम्भितरं लक्खणं वण्णेइ, 'रुधिरं गोक्षीरगौर मित्यादि, शास्त्रं न भवत्यलीक, एस धम्मवरचाउरंतचक्कवट्टी देविंद
अनुक्रम
andre
~274
Loading... Page Navigation 1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325